श र लललत सहस रन म Sri Lalita Sahasranaama Shirdi Sai Baba Mandir, Edmonton Alberta Canada 2019 (ENGLISH) Shirdi Sai Baba Mandir, Edmonton Alberta Cana

आकार: px
पृष्ठ पर प्रदर्शन शुरू करें:

Download "श र लललत सहस रन म Sri Lalita Sahasranaama Shirdi Sai Baba Mandir, Edmonton Alberta Canada 2019 (ENGLISH) Shirdi Sai Baba Mandir, Edmonton Alberta Cana"

प्रतिलिपि

1 श र लललत सहस रन म Sri Lalita Sahasranaama Shirdi Sai Baba Mandir, Edmonton Alberta Canada 2019 (ENGLISH) Shirdi Sai Baba Mandir, Edmonton Alberta Canada

2 INDEX SHRI LALITHA SAHASRANAMA MAHISHAASURA MARDINI STOTRAM DEVI MAHATMYAM DURGA SAPTASATI DEVI MAHATMYAM DURGA SAPTASATI DURGA SUKTAM SRI SUKTAM DURGA ASHTOTTARA SATA NAMAVALI SREE MAHA LAKSHMI ASHTOTTARA SATA NAAMAAVALI SARASWATI ASHTOTTARA SATA NAMAVALI SHRI DEVI STUT..36 ASHTALAKSHMI STOTRAM LINGASHTAKAM BILVAASHTAKAM RUDRA ASHTAKAM SHIVOPASANA MANTRA...42 DURGA CHALISA SHRI DURGA AARTI

3 SREE LALITHA SAHASRANAMA STOTRAM Asyashrilalita sahasranama stotras mahamantrasya, vashinyadi vagdevata Rushayah anushtup chandaha shree lalita parameshari devata shrimadvagbhava Kutetibijam madhyakuteti shaktih shaktinyasam karanyasancha kuryat mama Shree lalita parameshari prasada sidhyardhe jape viniyogah DHYANAM Sinduraruna vigragam, trinayanam, manikyamaoli spharat Taranayaka shekharam, smitamukhim, aapinavakshoruham Panibhyam, alipurnaratna chashakam, raktotpalam bibhratim Saomyam ratna ghatasdha raktacharanam Dhyayetparamanbikam Arunam karuna tarangitakshim Dhruta pashankusha pushpa banachapam Animadibhi ravrutam mayukhai Rahamityeva vibhavaye, bhavanim Dhyayetpadmasanasdham vikasita Vadanam padmapatrayatakshim Hemabham pitavastram karakalita Lasadhemapadmam varangim Sarvalankarayuktam satata mabhayadam 1

4 Bhaktanamram bhavanim Shree vidyam shantamurtim sakala suranutam Sarvasanpatpradatrim Sakunkuma vilepana malikachunbi sasturikam Samandahasi tekshenam sasharachapa pashankusham Asheshajana mohini marunamalya bhushanbaram Japakusuma bhasuram japavidhao smaredanbikam Sree-mata shree maha-ragyni shreematsinha-saneshvaree Chidagni kunda-sanbhuta deva-karya samudyata 1 Udyadbanu saha-srabha chatur-bahu saman-vita Raga-svarupa pashadya krodha-karanku-shojvala 2 Mano-rupekshu kodanda pancha tanmatra sayaka Nijaruna prabha-pura majabhramhanda mandala 3 Chanpaka shoka punnaga saogandhika lasatkacha Kuruvinda mani shrenee kanatkotira mandita 4 Ashtami chandra vibhraja dalikasdhala shobhita Mukha-chandra kalankabha mruga-nabhi visheshaka 5 Vadanas-mara mangalya gruhatorana chillika Vaktra-lakshmi pari-vaha chalan-minabha lochana 6 Nava-chanpaka pushpabha nasa-danda virajita Tarakanti tiraskari nasa-bharana bhasura 7 Kadanba manjari klupta karna-pura mano-hara Tatanka yugali-bhuta tapa-nodupa mandala 8 Padma-raga shila-darsha pari-bhavi kapolabhuh Nava-vidruma binbashree nyakkari radanachada 9 Shudha vidyankurakara dvijapankti dvayojvala Karpura-vitikamoda samakarsha digantara 10 Nijasanlapa madhurya vinirbhastitakachapi Mandasmita prabhapura majatkamesha manasa 11 Anakalita sadrusya chubuka shree virajita Kamesha bada mangalya sutra-shobhita kandhara 12 Kanakangada keyura kamaniya bhujanvita Ratnagrai-veya chintakalola mukta phalanvita 13 Kameshvara prema-ratna mani prati-panastani Nabhyalavala romali lata phala kuchadvaei 14 Lakshya romalata bharata samunneya madhyama Stana-bhara dalanmadhya patta-bandha-valitraya 15 Arunaruna kaostunbha vastra bhasvatkatitati Ratna kinkinikaramya rashanadama bhushita 16 2

5 Kamesha-gynata saobhagya marda-voru dvayanvita Manikya makuta kara janudvaya virajita 17 Endra-gopa parikshipta smaratunabha janghika Guda-gulpha kurma prushtajaeishnu prapadanvita 18 Nakhadidhiti sanchanna samajana tamoguna Padadvaya prabhajala parakruta saroruha 19 Shinjanamani mangira mandita shrepadanbuja Marali mandagamana maha-lavanya shevadhih 20 Sarvaruna navadyangi sarvabharana bhushita Shiva-kameshvarankasdha shiva svadhinavallabha 21 Sumeru shrunga-madhyasdha shreemannagara naeika Chintamani gruhantahsdha pancha bramga sanasdhita 22 Mahapadmatavi sansdha kadanba vanavasinee Sudha sagara madhyasdha kamakshi kamadaeinee -23 Devarshigana sanghata stuyamanatma-vaibhava Bhandasura vadhodyukta-shakti-sena samanvita 24 Sanpatkari samaruda sindhura vrajasevita Asvarudadhishtitasva koti bhiravruta 25 Chakra-raja radharudha sarva-yudha parishkruta Geya-chakra radha-ruda mantrini parisevita 26 Kiri-chakra radha-rudha dandanadha puraskruta Jvalamalinikakshipta mahni prakara madhyaga 27 Bhandasainya vadhodyukta shakti vikrama harshita Nitya parakra matopa nireekshana samutsaka 28 Bhanda-putra vadhodyukta balavikrama nandita Mantrinyanba virachita vishangavadhatoshita 29 Vishukra pranaharana varahi viryanandita Kameshvara mukhaloka kalpita shreganeshvara 30 Maha-ganesha nirbhinna vighnayantra praharshita Bhanda-surendra nirmukta shastra pratyastra varshini 31 Karanguli nakhotpanna narayana dashakrutih Mahapashupatastragni nirdagdha surasainika 32 Kameshvarastra nirdagda sabhandasura shunyaka Bramhependra mahendradi devasansdhutavaibhava -33 Haranetragni sandagdakama sanjivanaoshadhih Shreemadvagbhavakutaika svarupa mukhapankaja -34 Kantadhah-kati paryanta madhyakuta svarupinee Shakti-kutaikatapanna katyadhobhaga dharinee 35 3

6 Mulamantratmika mulakutatraya kalebara Kulamrutaikarasika kulasanketapaline - 36 Kulangana lulantasdha kaolinee kulayogini Akula samayantasdha samayachara tatpara 37 Muladharaika nilaya bramhagrandhi vibhedini Manipurantarudita vishnugrandhi vibhedine 38 Aagyna-chakrantaralasdha rudra-grandhi vibhedini Sahasraranbujaruda sudhasarabhivarshinee 39 Tatillata samaruchi shatchakropari sansdhita Mahashakti-kundalini bisatantu taniyasi 40 Bhavani bhavanagamya bhavaranya kutarika Bhadrapriya bhadra-murti rbhakta-saobhagyadaeini -41 Bhakta-praya bhakta-gamya bhakti-vashya bhaya-paha Shanbhavi sharadaradhya sharvani sharmadaeini 42 Shankari shrikari sadhvi sarachandra nibhanana Shatodari shantimati niradhara niranjana 43 Nirpepa nirmala nitya nirakara nirakula Nirguna nishkala shanta nishkama nirupaplava 44 Nityamukta nirvikara nisprapancha nirashraya Nitya-shudha nitya-budha niravadya nirantara 45 Nishkarana nishkalanka nirupadhirnirishvara Niraga ragamadhani nirmada madanashini 46 Nishchinta nirahankara nirmoha mohanashinee Nirmama mamatahantri nishpapa papanashini 47 Nishkrodha krodhashamani nirlobha lobhanashini Nisandhaya sanshayaghni nirbhava bhavanashini 48 Nirvikalpanirabadha nirbheda bhedanashini Nirnasha mrutyumadhani nishkriya nishparigraha 49 Nistula nilachikura nirapaya niratyaya Durlabha durgama durga dukha-hantri sukhaprada 50 Dushta-dura duracharashamani doshavarjita Sarvagyna sandrakaruna samanadhika varjita 51 Sarva-shaktimaei sarvamangala sadgatiprada Sarveshvari sarvamaei sarvamantrasvarupini 52 Sarva-yantratmika sarvatantrarupa manonmani Mahishvari mahadivi mahalakshmi rmrudapriya 53 Maharupa mahapujya mahapataka nashini Mahamaya magasatva mahashaktirmaharatih 54 4

7 Mahabhoga mahaishvarya mahavirya mahabala Maha-bhudirmahasirdhirmahayogeshvareshvari 55 Mahatantra mahamantra mahayantra mahasana Mahayaga kramaradya mahabhairava pujita 56 Maheshvara mahakalpa mahatandava sakshini Mahakamesha mahishi mahatripurasundari 57 Chatushashtyupacharadya chatushashti kalamaei Mahachatushashtikoti yogini ganasevita 58 Manuvidya chandra vidya chandramandala madhyaga Charu rupacharuhasa charuchandra kaladhara 59 Charachara jagannadha chakraraja niketana Parvati padmanayana padmarga samaprabha 60 Panchapretasanasina panchabramha svarupini Chinmaei paramananda vigynanaghanarupini 61 Dhyanadhyatru dhyeyarupa dharmadharma vivarjita Vishvarupa jagarini svapanti taijasatmika -62 Supta pragynatmika turya sarvavasdhavivarjita Prushtikartri bramharupa goptri govindarupini 63 Sanharini rudrarupa tirodhanakarishvari Sadashivanugrahada panchakrutya parayana 64 Bhanumandala madhyasdha bhairavi bhagamalini Padmasana bhagavati padmanabha sahedari 65 Unmesha nimishotpanna vipanna bhuvanavalih Sahasrashirshavadana sahasrakshi sahasrapat 66 Aabramhakitajanani varvashrama vidhaeini Nijagyna rupanigama punyapunya phalaprada 67 Shruti simanta sirurikruta padabja dhulika Sakalagama sandoha shukti sanputa maoktika 68 Purushardhaprada purna bhogini bhuvaneshvari Anbika nadi nidhana paribramhendra sevita 69 Narayani nadarupa namarupa vivarjita Hrinkari hrimati hrudya heyopadeyavarjita 70 Rajarajarchita ragyni ramya rajivalochana Ranjani ramani rasya ranarkinkini mekhala 71 Rama rakenduvadana ratirupa ratipriya Rakshakari rakshasaghni rama ramanalanpata 72 Kamya kamakalarupa kadanba kusumapriya 5

8 Kalyani jagatikanda karunarasasagara 73 Kalavati kalalapa kanta kadanbari priya Varada vamanayana varunimadavihvala 74 Vishvadhika vidavidya vindhyachala nivasini Vidhatri vidajanani vishnu maya vilasini 75 Kshetra-svarupa kshetreshi kshetrakshetragynapalini Kshaya-vrudhi vinirmukta kshetrapala smarchita 76 Vijaya vimala vandya mandaru janavatsala Vagvadini vamakeshi vahni mandala vasini 77 Bhaktimatkalpalatika pashupasha vimochani Sanhruta sheshapashanda sadachara pravartika 78 Tapatrayagni santapta samahladana chandrika Tatuni tapasaradhya tanumadhya tamo-paha 79 Chiti statpadalakshyardha chidekarasa rupini Svatyanandalavibhuta bramhadyananda santatih 80 Parapratyakchitirupa pashyanti paradevata Madhyama vaikharirupa bhaktamanasa hansika 81 Kameshari prananadi krutagyna kamapujita Shrungararasa sanpurna jaya jalandharasdhita 82 Odyana pita nilaya nindu mandala vasini Rahoyaga kramaradhya rahastarpana tarpata 83 Sadyah prasadini vishvasakshini sakshivarjita Shadanga devata yukta shadgunya paripurita 84 Nityaklinna nirupama nirvana sukhadaeini Nitya shodashika rupa shree kantardha sharirini 85 Prabhavati prabha rupa prasidha parameshari Mulaprakruti ravyakta vyaktavyakta svarupini 86 Vyapini vividhakara vidya vidya svarupini Mahakameshanayana kumudahlada kaomudi 87 Bhaktahardhatamobheda bhanumadbanu santatih Shivaduti shivaradhya shivamurtishivankari 88 Shivapriya shivapara shishteshta shishta-pujita Aprameya svaprakasha manovachamagochara 89 Chichakti shchetanarupa jadashakti jadatmika Gayatri vyahruti sandhya dvijabrunda nishemita 90 Tatvasana tatvamaei panchakoshantarah sdhita Nisima mahima nitya-yaovana madashalini 91 6

9 Madagharnita raktakshi madapatala gandabhuh Chandana drava digdhangi chanpeya kusumapriya 92 Kushala komalakara kurukulla kuleshvari Kulakundalaya kaolamarga tatpara sevita 93 Sumara gananadhanba tushtih pushtirmati dhrutih Shanti spastimati mantirnandini vignanashini 94 Tejovati trinayana lolakshi kamarupini Malini hansini mata malayachala vasini 95 Sumukhi nalini subhru shobhana suranaeika Karikanti kantimati kshobhini sukshmarupini 96 Vajreshvari vamadevi vayovasdha vivarjita Sideshvari sidhavidya sidhamata yashasvini 97 Vishudichakra nilaya raktavarna trilochana Khatvangadi praharana vadanaika samanvita 98 Payasanna priya tvaksdha pashuloka bhayankari Amrutadi mahashakti sanvruta dakinishvari 99 Anahatabjanilaya shyamabha vadanadvaya Danshtrojvalakshamaladi dhara rudhira sansdhita 100 Kalaratryadishaktyao-ghavruta snigdhao-dana priya Mahavirendra varada rakinyanba svarupini 101 Manipurabja nilaya vadanatraya sanyuta Vajradikayudhopeta dayaryadibhiravruta 102 Rakta-varna mansanishta gudanna pritamanasa Samsta bhakta sukhada lakinyanba svarupini Svadhishtananbujagata chaturvaktra manohara Shuladyayudha sanpanna pitavarna tigarvita 104 Medhonishta maduprita bandinyadi samanvita Dadyannasakta hrudaya kakini rupadharini 105 Muladharanbujarudha panchavaktrasdhi sanpdhita Ankushadi praharana varadadi nishevita 106 Mudgaodanasaktachitta sakinyanba svarupini Aagynachakrabja nilaya shuklavarna shadanana 107 Majasansdha hansavati mukhyashakti samanvita Haridranai karasika hakinirupa dharini 108 Sahasradala padmasdha sarvavarnopashobhita Sarvayudhadharashukla sansdhita sarvatomukhi 109 Sarvaodana pritachitta yakinyanba svarupini Svahasvadha mati rmedha shrutih smrutiranuttama 110 7

10 Punyakirtih punyalabhya punyashravana kirtana Pulomajarchita bandhamochani bandhuralaka 111 Vimarsharupini vidya viyadadi jagatprasuh Sarvavyadhi prashamani sarvamrutyu nivarini 112 Agraganya chintyarupa kalikalmashanashini Katyayani kalahantri kamalaksha nishevita 113 Tanbulapuritamukhi dadimikusumaprabha Mrugashi mohini mudhya mrudani mitrarupini 114 Nityatrupta bhaktanidhi rniyantri nikhileshvari Maityradi vasanalabhya mahapralayasakshini 115 Parashaktih paranishta pragynana ghanarupini Madhvipanalasa matta matrukavarna rupini 116 Mahakailasa nilaya mrunala mrududorlata Mahaniya dayamurti rmahasamrajyashalini 117 Aatmavidya mahavidya shreevidya kamasevita Shree shodashaksharividya trikuta kamakotika 118 Katakshakinkaribhuta kamala kotisevita Shirasdhita chandranibha phalasdhendra dhanuh prabha 119 Hrudayasdha ravi prakhya trikonantara dipika Dakshayani daityahantri dakshayagyna vinashini 120 Darandolita dirghakshi darahasojvalanmukhi Gurumurtirgunanidhi rgamata guhajanmabhuh 121 Deveshi dandanitisdha daharakasha rupini Pratipanmukhyarakanta tidhimandala pujita 122 Kalatmika kalanadha kavyalapa vinodini Sachamara ramavani savyadakshini sevita 123 Aadishakti rameyatma parama pavanakrutih Anekakoti bramhanda janani divyavigraha 124 Klinkari kevala guhyakaivalya padadaeini Tripura trijagadvandya trimurti stridasheshvari 125 Tryakshari divyagandhadya sindura tilakanchita Uma shailendra tanaya gaori gandharava sevita -126 Vidhvagarbha svarnagarbha varada vagadhishvari Dhyanagamyaparichedya gynanada gynanavigraha 127 Sarvavedanta sanvedya satyananda svarupini Lopamudrarchita lilaklupta bramhanda mandala 128 Adrushyadrushyarahita vigynatri vedyavarjita Yogini yogada yogya yoganandayugandhara 129 8

11 Echashakti gynashakti kriyashakti svarupini Sarvadhara supratishta sadasadrupadharini 130 Ashtamurtirajajaitri lokayatra vidhaeini Ekakini bhumarupa nirvaita dvaitavarjita 131 Annada vasudha vrudha bramhatmaikya svarupini Bruhati bramhani bhramhi bramhananda balipriya 132 Bhasharupa bruhatsena bhavabhava vivarjita Sukharadhya shubhakari shobhana sulabhagatih 133 Rajarajishvari rajyadaeini rajyavallabha Raja tkrupa rajapita niveshitanija shrita 134 Rajyalakshmih koshanadha chaturanga baleshvari Samrajyadaeini satyasandha sagaramekhala 135 Dikshita daityashamani sarvaloka vashankari Sarvardhadatri savitri sachidananda rupini 136 Deshakala parichinna sarvaga sarvamohini Sarsvati shastramaei guhanba guhyarupini 137 Sarvopadhivinirmukta sadashiva pativrata Sanpradayeshvari sadhvi gurumandala rupini 138 Kulottirna bhagaradhya maya madhumatimahi Gananba guhyakaradhya komalangi gurupriya 139 Svatantra sarvatantreshi dakshanamurtirupini Sanakadi samaradhya shivagynana pradaeini 140 Chitkala nandakalika premarupa prinankari Namaparayana prita nandivida nateshvari 141 Midhya jagadadhishtana muktida muktirupini Lasyapriya layakari sajja ranbhadi vandita 142 Bhavadava sudhavrusthih paparanya davanala Daorbhagya tula vatula jaradhvanta raviprabha- 143 Bhagyabhi chandrika bhakta chittakeki ghanaghna Rogaparvatadanbholi rmrutyudaru kutarika -144 Mahishvari mahakali mahagrasa hamashani Aparna chanidika chandamundasura nishudini 145 Ksharakshatmika sarvalikeshi vishadharini Trivargadatri subhaga tryanbaka trigunatmika 146 Svargapavargada shudha japapushpa nibhakrutih Ojovati dyutidhara yagynarupa priyavrata 147 Duraradhya duradhatsha patali kusumapriya Hamati merunilaya mandara kusumapriya 148 9

12 Viraradhya viradrupa viraja vishatomukhi Pratyagrupa parakasha pranada pranarupini 149 Martanda bairavaradhya mantrini nyastarajyadhuh Tripureshi jayatsena nistraigunya parapara Satyagynananandarupa samarsya parayana Kapardini kalamala kamadhukamarupini 151 Kalanidhih kavyakala rasagyna rasashevadhih Pushtapuratana pujya pushkara pushkarekshana 152 Paranjyotih parandhamah paramanuh paratpara Pashahasta pashahantri paramantra vibhedini 153 Murta murta nityatrupta munimanasa hansika Satyavrata satyarupa sarvantaryamini sati 154 Bramhani bramhajanani bahurupa budharchita Prasavitri prachandagyna pratishta prakatakruti 155 Praneshvari pranadatri panchashatpritarupini Vishrunkhala viviktasdha viramata viyatprasuh 156 Mukunda muktinilaya mulavigraharupini Bhavagyna bhavarogaghni bhavachakra pravartini 157 Chandasara shastrasara mantrasara talodari Udarakirti rudhamavaibhava varnarupini 158 Janmamrutyu jaratapta janavishranti daeini Sarvopanishadudghushta shantyatita kalatmika 159 Ganbhira gaganantahsdha garvita ganalolupa Kalpanarahita kashtakanta kantardha vigraha 160 Kartakarananirmukta kamakeli tarangita Kanatkanakatatanka lilavigrahadharini 161 Ajakshaya vinirmukta mugdha kshipraprasadini Antarmukha samaradhya bahirmukha sudurlabha 162 Traei trivarganilaya trisdha tripuramalini Niramaya niralanba svatmarama sudhasrutih 163 Sansara pankanirmagna samudharana sandita Yagyna priya yagynakartri yajamana svarupini 164 Dharmadhara dhanadhyaksha dhanadhanya vivardhini Viprapriya viprarupa vishvabhramanakarini 165 Vishvagrasa vidrumabha vaishnavi vishnuruini Ayoniryoninilaya kulasdha kularupini 166 Viragoshtipriya vira naishkarmya nadarupini 10

13 Vigynanakalana kalyavidagdha vhaindavasana 167 Tatvadhika tatvamaei tatvamardha svarupini Samagana priya saomya sadashiva kutunbini 168 Savyapasavyamargasdha sarva padvi nivarini Svasdha svabhavamadhura dhira dhirasamarchita 169 Chaitanyardhya samaradhya chaitanya kusumapriya Sadodita sadatushta tarunadityapatala 170 Dakshina dakshinaradhya darasmera mukhanbuja Kaolini kevala narghya kaivalyapadadaeini 171 Stotrapriya stutimati shruti sanstuta vaibhava Manasvini manavati maheshi mangalakrutih 172 Vishvamata jagadhatri vishalakshi viragini Pragalbha paramodara paramoda manomaei 173 Vyomakeshi vimanasdha vajrini vamakeshvari Panchayagyna priya panchapreta manchadhishaeini 174 Panchami panchabhuteshi panchasankhyopacharini Shashvati shashvataishvarya sarmada shanbhumohini 175 Dharadharsuta dhanya dharmini dharmavardini Lokatita gunatita sarvatita shamatmika 176 Bandhuka kusuma prakhya balalila vinodini Sumangali sukhakari suveshadya suvasini 177 Suvasinyarchana prita shobhana shudhamanasa Bindutarpana santushta purvaja tripuranbika 178 Dashamudra samaradhya tripura shrivanshankari Gynanamudra gynanagamya gynanagyneya svarupini 179 Yonimudra trikhandeshi trigunanba trikonaga Anaghadbhuta charitra vanchitardha pradaeini 180 Abhyasatishayagynata shadadhvatita rupini Avyajakarunamurti ragynanadhvanta dipika 181 Aabalagopavidita sarvanullanghyashasana Shrichakrarajanilaya shrimatripurasundari 182 Shri shiva shivashaktyaikya rupini lalitanbika Yvam shri lalita devya namnam sahasrakam jaguh 183 Sree Lalitha Sahasranama Stotram Samaptam 11

14 Mahishaasura Mardini Stotram ayigiri nandini nandita medini vishva vinodini nandanute girivara vindhya shirodhinivaasini vishnuvilaasini jishnunute bhagavati he shitikantha kutumbini bhoorikutumbini bhoorikrute jaya jaya he mahishaasuramardini ramyakapardini shailasute 1 suravaravarshini durdharadharshini durmukhamarshini harsharashe tribhuvanaposhini shankaratoshini kilbishamoshini ghosharate danujaniroshini ditisutaroshini durmadashoshini sindhusute jaya jaya he mahishaasuramardini ramyakapardini shailasute 2 ayi jagadamba madamba kadamba vanapriyavaasini haasarate shikharishiromani tungahimaalaya shrunganijaalaya madhyagate madhumadhure madhukaitabhaganjini kaitabhabhanjini raasarate jaya jaya he mahishaasuramardini ramyakapardini shailasute 3 ayi shatakhanda vikhanditarunda vitunditashunda gajaadhipate ripugajaganda vidaaranachanda paraakramashunda mrugaadhipate nijabhujadanda nipaatitakhanda vipaatitamunda bhataadhipate jaya jaya he mahishaasuramardini ramyakapardini shailasute 4 ayiranadurmada shatruvadhodita durdharanirjara shaktibhrute chaturavichaara dhureenamahaashiva dootakruta pramathaadhipate duritadureeha duraashayadurmati daanavadoota krutaantamate jaya jaya he mahishaasuramardini ramyakapardini shailasute 5 ayi sharanaagata vairivadhoovara veeravaraabhaya daayakare tribhuvanamastaka shoolavirodhi shirodhikrutaamala shoolakare dumidumitaamara dundubhinaada mahomukhareekruta tigmakare jaya jaya he mahishaasuramardini ramyakapardini shailasute 6 ayinijahunkruti maatraniraakruta dhoomravilochana dhoomrashate samaravishoshita shoonitabeeja samudbhavashonita beejalate shivashivashiva shumbhanishumbha mahaahavatarpita bhootapishaacharate jaya jaya he mahishaasuramardini ramyakapardini shailasute 7 12

15 dhanuranusanga ranakshanasanga parisphuradanga natatkatake kanakapishanga prushatkanishanga rasadbhatashrunga hataabatuke krutachaturanga balakshitiranga ghatadbhahuranga ratadbatuke jaya jaya he mahishaasuramardini ramyakapardini shailasute 8 jayajaya japya jayejayashabda parastuti tatparavishvanute jhanajhana jhinjhimi jhinkrutanoopura shinjitamohita bhootapate natita nataartha nateenatanaayaka naatitanaatya sugaanarate jaya jaya he mahishaasuramardini ramyakapardini shailasute 9 ayi sumana: sumana: sumana: sumana: sumanohara kaantiyute shritarajani rajaneerajani rajanee rajaneekara vaktravrute sunayanavibhramara bhramara bhramara bhramara bhramaraadhipate jaya jaya he mahishaasuramardini ramyakapardini shailasute 10 sahitamahaahava mallamatallika mallitarallaka mallarate virachitavallika pallikamallika jhillikabhillika vargavrute shitakrutaphulla samullasitaaruna tallajapallava sallalite jaya jaya he mahishaasuramardini ramyakapardini shailasute 11 aviralaganda galanmadamedura mattamatangaja raajapate tribhuvanabhooshana bhootakalaanidhi roopapayonidhi raajasute ayi sudateejana laalasamaanasa mohanamanmatha raajasute jaya jaya he mahishaasuramardini ramyakapardini shailasute 12 kamaladalaamala komalakaantila kalaakalitaamala bhaalalate sakalavilaasa kalaanilayakrama kelichalatkala hamsakule alikulasankula kuvalayamandala moulimiladbhakulaalikule jaya jaya he mahishaasuramardini ramyakapardini shailasute 13 karamuraleerava veejitakoojita lajjitakokila manjumate militapulinda manoharagunjita ranjitashaila nikunjagate nijagunabhoota mahaashabareegana sadgunasambhruta kelitale jaya jaya he mahishaasuramardini ramyakapardini shailasute 14 13

16 katitatapeeta dukoolavichitra mayookhatiraskruta chandraruche pranatasuraasura moulimanisphura damshulasannakha chandraruche jitakanakaachala moulimadorjita nirbharakunjara kumbhakuche jaya jaya he mahishaasuramardini ramyakapardini shailasute 15 vijitasahasra karaikasahasra karaikasahasra karaikanute krutasurataaraka sangarataaraka sangarataaraka soonusute surathasamaadhi samaanasamaadhi samaadhisamaadhi sujaatarate jaya jaya he mahishaasuramardini ramyakapardini shailasute 16 padakamalam karunaanilaye varivasyati yonudinam sashive ayikamale kamalaanilaye kamalaanilaya: sakatham na bhavet tavapadameva parampadamityanu sheelayato mama kim na shive jaya jaya he mahishaasuramardini ramyakapardini shailasute 17 kanakalasatkala sindhujalairanu sinjinuteguna rangabhuvam bhajati sakim na shacheekuchakumbha tateeparirambha sukhaanubhavam tava charanam sharanam karavaani nataamaravaani nivaasi shivam jaya jaya he mahishaasuramardini ramyakapardini shailasute 18 tavavimalendu kulamvadanendu malamsakalam anukoolayate kimu puruhootapurindu mukhee sumukheebhirasou vimukheekriyate mama tu matam shivanaamadhane bhavatikrupayaa kimutakriyate jaya jaya he mahishaasuramardini ramyakapardini shailasute 19 ayimayi deenadayaalutayaa krupayaiva tvayaa bhavitavyamume ayi jagatojananee krupayaasi yathaasi tathaanumitaasirate yaduchitamatra bhavatyurareekuru taadurutaapa mapaakurute jaya jaya he mahishaasuramardini ramyakapardini shailasute 20 stutimitistimitastu samaadhinaa niyamato niyamatonudinam pathet saramayaa ramayaa sahasevyashe parijanohi janopi cha sukhee bhavet iti shree mahishaasura mardini stotram sampoornam 14

17 DEVI MAHATMYAM DURGA SAPTASATI CHAPTER 11 nārāyaṇīstutirnāma ekādaśoஉdhyāyaḥ dhyānaṃ oṃ bālārkavidyutim indukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām smeramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhaje bhuvaneśīm ṛṣiruvāca 1 devyā hate tatra mahāsurendre sendrāḥ surā vahnipurogamāstām kātyāyanīṃ tuṣṭuvuriṣṭalābhādvikāsivaktrābja vikāsitāśāḥ 2 devi prapannārtihare prasīda prasīda mātarjagatoஉbhilasya prasīdaviśveśvari pāhiviśvaṃ tvamīśvarī devi carācarasya 3 ādhāra bhūtā jagatastvamekā mahīsvarūpeṇa yataḥ sthitāsi apāṃ svarūpa sthitayā tvayaita dāpyāyate kṛtsnamalaṅghya vīrye 4 tvaṃ vaiṣṇavīśaktiranantavīryā viśvasya bījaṃ paramāsi māyā sammohitaṃ devisamasta metatttvaṃ vai prasannā bhuvi muktihetuḥ 5 vidyāḥ samastāstava devi bhedāḥ striyaḥ samastāḥ sakalā jagatsu tvayaikayā pūritamambayaitat kāte stutiḥ stavyaparāparoktiḥ 6 sarva bhūtā yadā devī bhukti muktipradāyinī tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ 7 sarvasya buddhirūpeṇa janasya hṛdi saṃsthite svargāpavargade devi nārāyaṇi namoஉstute 8 kalākāṣṭhādirūpeṇa pariṇāma pradāyini viśvasyoparatau śakte nārāyaṇi namostute 9 sarva maṅgaḷa māṅgaḷye śive sarvārtha sādhike śaraṇye trayambake gaurī nārāyaṇi namoஉstute 10 sṛṣṭisthitivināśānāṃ śaktibhūte sanātani guṇāśraye guṇamaye nārāyaṇi namoஉstute 11 15

18 śaraṇāgata dīnārta paritrāṇaparāyaṇe sarvasyārtihare devi nārāyaṇi namoஉstute 12 haṃsayukta vimānasthe brahmāṇī rūpadhāriṇī kauśāmbhaḥ kṣarike devi nārāyaṇi namoஉstute 13 triśūlacandrāhidhare mahāvṛṣabhavāhini māheśvarī svarūpeṇa nārāyaṇi namoஉstute 14 mayūra kukkuṭavṛte mahāśaktidhareஉnaghe kaumārīrūpasaṃsthāne nārāyaṇi namostute 15 śaṅkhacakragadāśārṅgagṛhītaparamāyudhe prasīda vaiṣṇavīrūpenārāyaṇi namoஉstute 16 gṛhītogramahācakre daṃṣtroddhṛtavasundhare varāharūpiṇi śive nārāyaṇi namostute 17 nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame trailokyatrāṇasahite nārāyaṇi namoஉstute 18 kirīṭini mahāvajre sahasranayanojjvale vṛtraprāṇahāre caindri nārāyaṇi namoஉstute 19 śivadūtīsvarūpeṇa hatadaitya mahābale ghorarūpe mahārāve nārāyaṇi namoஉstute 20 daṃṣtrākarāḷa vadane śiromālāvibhūṣaṇe cāmuṇḍe muṇḍamathane nārāyaṇi namoஉstute 21 lakṣmī lajje mahāvidhye śraddhe puṣṭi svadhe dhruve mahārātri mahāmāye nārāyaṇi namoஉstute 22 medhe sarasvati vare bhūti bābhravi tāmasi niyate tvaṃ prasīdeśe nārāyaṇi namoஉstute 23 sarvasvarūpe sarveśe sarvaśaktisamanvite bhayebhyastrāhi no devi durge devi namoஉstute 24 etatte vadanaṃ saumyaṃ locanatrayabhūṣitam pātu naḥ sarvabhūtebhyaḥ kātyāyini namoஉstute 25 jvālākarāḷamatyugramaśeṣāsurasūdanam triśūlaṃ pātu no bhītirbhadrakāli namoஉstute 26 hinasti daityatejāṃsi svanenāpūrya yā jagat sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva 27 asurāsṛgvasāpaṅkacarcitaste karojvalaḥ śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam 28 16

19 rogānaśeṣānapahaṃsi tuṣṭā ruṣṭā tu kāmā sakalānabhīṣṭān tvāmāśritānāṃ na vipannarāṇāṃ tvāmāśritā śrayatāṃ prayānti 29 etatkṛtaṃ yatkadanaṃ tvayādya darmadviṣāṃ devi mahāsurāṇām rūpairanekairbhahudhātmamūrtiṃ kṛtvāmbhike tatprakaroti kānyā 30 vidyāsu śāstreṣu viveka dīpe ṣvādyeṣu vākyeṣu ca kā tvadanyā mamatvagarteஉti mahāndhakāre vibhrāmayatyetadatīva viśvam 31 rakṣāṃsi yatro graviṣāśca nāgā yatrārayo dasyubalāni yatra davānalo yatra tathābdhimadhye tatra sthitā tvaṃ paripāsi viśvam 32 viśveśvari tvaṃ paripāsi viśvaṃ viśvātmikā dhārayasīti viśvam viśveśavandhyā bhavatī bhavanti viśvāśrayā yetvayi bhaktinamrāḥ 33 devi prasīda paripālaya noஉri bhīternityaṃ yathāsuravadādadhunaiva sadyaḥ pāpāni sarva jagatāṃ praśamaṃ nayāśu utpātapākajanitāṃśca mahopasargān 34 praṇatānāṃ prasīda tvaṃ devi viśvārti hāriṇi trailokyavāsināmīḍye lokānāṃ varadā bhava 35 devyuvāca 36 varadāhaṃ suragaṇā paraṃ yanmanaseccatha taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam 37 devā ūcuḥ 38 sarvabādhā praśamanaṃ trailokyasyākhileśvari evameva tvayākārya masmadvairi vināśanam 39 devyuvāca 40 vaivasvateஉntare prāpte aṣṭāviṃśatime yuge śumbho niśumbhaścaivānyāvutpatsyete mahāsurau 41 nandagopagṛhe jātā yaśodāgarbha sambhavā tatastaunāśayiṣyāmi vindhyācalanivāsinī 42 17

20 punarapyatiraudreṇa rūpeṇa pṛthivītale avatīrya haviṣyāmi vaipracittāṃstu dānavān 43 bhakṣya yantyāśca tānugrān vaipracittān mahāsurān raktadantā bhaviṣyanti dāḍimīkusumopamāḥ 44 tato māṃ devatāḥ svarge martyaloke ca mānavāḥ stuvanto vyāhariṣyanti satataṃ raktadantikām 45 bhūyaśca śatavārṣikyām anāvṛṣṭyāmanambhasi munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayonijā 46 tataḥ śatena netrāṇāṃ nirīkṣiṣyāmyahaṃ munīn kīrtiyiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ 47 tatoஉ hamakhilaṃ lokamātmadehasamudbhavaiḥ bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇa dhārakaiḥ 48 śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram 49 durgādevīti vikhyātaṃ tanme nāma bhaviṣyati punaścāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himācale 50 rakṣāṃsi kṣayayiṣyāmi munīnāṃ trāṇa kāraṇāt tadā māṃ munayaḥ sarve stoṣyantyāna mramūrtayaḥ 51 bhīmādevīti vikhyātaṃ tanme nāma bhaviṣyati yadāruṇākhyastrailokye mahābādhāṃ kariṣyati 52 tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyeyaṣaṭpadam trailokyasya hitārthāya vadhiṣyāmi mahāsuram 53 bhrāmarītica māṃ lokā stadāstoṣyanti sarvataḥ itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati 54 tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam 55 svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye nārāyaṇīstutirnāma ekādaśoஉdhyāyaḥ samāptam āhuti oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakṣmībījādhiṣtāyai garuḍavāhanyai nārayaṇī devyai-mahāhutiṃ samarpayāmi namaḥ svāhā 18

21 DEVI MAHATMYAM DURGA SAPTASATI CHAPTER 5 ṛṣiruvāca 1 purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ trailokyaṃ yaṅñya bhāgāśca hṛtā madabalāśrayāt 2 tāveva sūryatām tadvadadhikāraṃ tathaindavaṃ kauberamatha yāmyaṃ cakrānte varuṇasya ca tāveva pavanarddhiஉṃ ca cakraturvahni karmaca tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ 3 hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtā mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitāṃ 4 tayāsmākaṃ varo datto yadhāpatsu smṛtākhilāḥ bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ 5 itikṛtvā matiṃ devā himavantaṃ nageśvaraṃ jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ 6 devā ūcuḥ namo devyai mahādevyai śivāyai satataṃ namaḥ namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ 6 raudrāya namo nityāyai gauryai dhātryai namo namaḥ jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ 8 kaḷyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ 9 durgāyai durgapārāyai sārāyai sarvakāriṇyai khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ 10 atisaumyatiraudrāyai natāstasyai namo namaḥ namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ 11 yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā namastasyai, namastasyai,namastasyai namonamaḥ 12 yādevī sarvabhūteṣū cetanetyabhidhīyate namastasyai, namastasyai,namastasyai namonamaḥ 13 yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 14 yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 15 19

22 yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 16 yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 17 yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 18 yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 19 yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 20 yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 21 yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 22 yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 23 yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 24 yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 25 yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 26 yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 27 yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 28 yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 29 yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 30 yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 31 yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā namastasyai, namastasyai,namastasyai namonamaḥ 32 20

23 indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ 33 citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat namastasyai, namastasyai,namastasyai namonamaḥ 34 stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā surendreṇa dineṣusevitā karotusā naḥ śubhaheturīśvarī śubhāni bhadrāṇya bhihantu cāpadaḥ 35 yā sāmprataṃ coddhatadaityatāpitai rasmābhirīśācasurairnamaśyate yāca smatā tat-kṣaṇa meva hanti naḥ sarvā padobhaktivinamramūrtibhiḥ 36 ṛṣiruvāca evaṃ stavābhi yuktānāṃ devānāṃ tatra pārvatī snātumabhyāyayau toye jāhnavyā nṛpanandana 37 sābravīttān surān subhrūrbhavadbhiḥ stūyateஉtra kā śarīrakośataścāsyāḥ samudbhūtāஉ bravīcchivā 38 stotraṃ mamaitatkriyate śumbhadaitya nirākṛtaiḥ devaiḥ sametaiḥ samare niśumbhena parājitaiḥ 39 śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā kauśikīti samasteṣu tato lokeṣu gīyate 40 tasyāṃvinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī kāḷiketi samākhyātā himācalakṛtāśrayā 41 tatoஉmbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam dadarśa caṇdo muṇdaśca bhṛtyau śumbhaniśumbhayoḥ 42 tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā kāpyāste strī mahārāja bhāsa yantī himācalam 43 naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam ṅñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara 44 strī ratna maticārvañjgī dyotayantīdiśastviṣā sātutiṣṭati daityendra tāṃ bhavān draṣṭu marhati 45 yāni ratnāni maṇayo gajāśvādīni vai prabho trai lokyetu samastāni sāmprataṃ bhāntite gṛhe 46 airāvataḥ samānīto gajaratnaṃ punardarāt pārijāta taruścāyaṃ tathaivoccaiḥ śravā hayaḥ 47 21

24 vimānaṃ haṃsasaṃyuktametattiṣṭhati teஉṅgaṇe ratnabhūta mihānītaṃ yadāsīdvedhasoஉdbhutaṃ 48 nidhireṣa mahā padmaḥ samānīto dhaneśvarāt kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ 49 chatraṃ tevāruṇaṃ gehe kāñcanasrāvi tiṣṭhati tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ 50 mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā pāśaḥ salila rājasya bhrātustava parigrahe 51 niśumbhasyābdhijātāśca samastā ratna jātayaḥ vahniścāpi dadau tubhya magniśauce ca vāsasī 52 evaṃ daityendra ratnāni samastānyāhṛtāni te strrī ratna meṣā kalyāṇī tvayā kasmānna gṛhyate 53 niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraṃ 54 iti ceti ca vaktavyā sā gatvā vacanānmama yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu 55 satatra gatvā yatrāste śailoddośeஉtiśobhane sādevī tāṃ tataḥ prāha ślakṣṇaṃ madhurayā girā 56 dūta uvāca devi daityeśvaraḥ śumbhastrelokye parameśvaraḥ dūtoஉhaṃ preṣi tastena tvatsakāśamihāgataḥ 57 avyāhatāṅñaḥ sarvāsu yaḥ sadā devayoniṣu nirjitākhila daityāriḥ sa yadāha śṛṇuṣva tat 58 mamatrailokya makhilaṃ mamadevā vaśānugāḥ yaṅñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak 59 trailokyevararatnāni mama vaśyānyaśeṣataḥ tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanaṃ 60 kṣīrodamathanodbhūta maśvaratnaṃ mamāmaraiḥ uccaiḥśravasasaṃṅñaṃ tatpraṇipatya samarpitaṃ 61 yānicānyāni deveṣu gandharveṣūrageṣu ca ratnabhūtāni bhūtāni tāni mayyeva śobhane 62 strī ratnabhūtāṃ tāṃ devīṃ loke manyā mahe vayaṃ sā tvamasmānupāgaccha yato ratnabhujo vayaṃ 63 māṃvā mamānujaṃ vāpi niśumbhamuruvikramam bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ 64 22

25 paramaiśvarya matulaṃ prāpsyase matparigrahāt etadbhudthyā samālocya matparigrahatāṃ vraja 65 ityuktā sā tadā devī gambhīrāntaḥsmitā jagau durgā bhagavatī bhadrā yayedaṃ dhāryate jagat 66 devyuvāca satya muktaṃ tvayā nātra mithyākiñcittvayoditam trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ 67 kiṃ tvatra yatpratiṅñātaṃ mithyā tatkriyate katham śrūyatāmalpabhuddhitvāt tpratiṅñā yā kṛtā purā 68 yomām jayati sajgrāme yo me darpaṃ vyapohati yome pratibalo loke sa me bhartā bhaviṣyati 69 tadāgacchatu śumbhoஉtra niśumbho vā mahāsuraḥ māṃ jitvā kiṃ cireṇātra pāṇiṅgṛhṇātumelaghu 70 dūta uvāca avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ trailokyekaḥ pumāṃstiṣṭed agre śumbhaniśumbhayoḥ 71 anyeṣāmapi daityānāṃ sarve devā na vai yudhi kiṃ tiṣṭhanti summukhe devi punaḥ strī tvamekikā 72 indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham 73 sātvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ keśākarṣaṇa nirdhūta gauravā mā gamiṣyasi 74 devyuvāca evametad balī śumbho niśumbhaścātivīryavān kiṃ karomi pratiṅñā me yadanālocitāpurā 75 satvaṃ gaccha mayoktaṃ te yadetattsarva mādṛtaḥ tadācakṣvā surendrāya sa ca yuktaṃ karotu yat 76 iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye devyā dūta saṃvādo nāma pañcamo dhyāyaḥ samāptam āhuti klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākṣyai viṣṇumāyādi caturviṃśad devatābhyo mahāhutiṃ samarpayāmi namaḥ svāhā 23

26 DURGA SUKTAM oṃ jātave dase sunavāma soma marātīyato nida hāti veda ḥ sa na ḥ par-ṣadati durgāṇi viśvā nāveva sindhu ṃ duritāஉtyagniḥ tāmagniva rṇāṃ tapa sā jvalantīṃ vai rocanīṃ ka rmaphaleṣu juṣṭā m durgāṃ devīgṃ śara ṇamahaṃ prapa dye sutara si tarase nama ḥ agne tvaṃ pā rayā navyo asmānth-svastibhirati durgāṇi viśvā pūśca pṛthvī ba hulā na urvī bhavā tokāya tana yāya śaṃyoḥ viśvā ni no durgahā jātavedaḥ sindhunna nāvā du ritāஉti par-ṣi agne atrivanmana sā gṛṇāno உsmāka ṃ bodhyavitā tanūnā m pṛtanā jitagṃ saha mānamugramagnigṃ hu vema paramāth-sadhasthā t sa na ḥ par-ṣadati durgāṇi viśvā kṣāma ddevo ati duritāஉtyagniḥ pratnoṣi kamīḍyo adhvareṣu sanācca hotā navya śca satsi svāñcā உgne tanuva ṃ pipraya svāsmabhya ṃ ca saubha gamāya jasva gobhirjuṣṭa mayujo niṣi ktaṃ tave ndra viṣṇoranusañca rema nāka sya pṛṣṭhamabhi saṃvasā no vaiṣṇa vīṃ loka iha mā dayantām oṃ kātyāyanāya vidmahe kanyakumāri dhīmahi tanno durgiḥ pracodayā t oṃ śāntiḥ śāntiḥ śānti ḥ 24

27 SRI SUKTAM oṃ hira ṇyavarṇāṃ hari ṇīṃ suvarṇa rajatasra jām candrāṃ hiraṇma yīṃ lakṣmīṃ jāta vedo ma āva ha tāṃ ma āva ha jāta vedo lakṣmīmana pagāminī m yasyāṃ hira ṇyaṃ vindeyaṃ gāmaśvaṃ puru ṣānaham aśvapūrvāṃ ra thamadhyāṃ hastinā da-prabodhi nīm śriya ṃ devīmupa hvaye śrīrmā devīrju ṣatām kāṃ so smitāṃ hira ṇyaprākārā mārdrāṃ jvala ntīṃ tṛptāṃ tarpaya ntīm padme sthitāṃ padmava rṇāṃ tāmihopa hvaye śriyam candrāṃ pra bhāsāṃ yaśasā jvala ntīṃ śriya ṃ loke devaju ṣṭāmudārām tāṃ padminī mīṃ śara ṇamahaṃ prapa dyeஉlakṣmīrme naśyatāṃ tvāṃ vṛ ṇe ādityava rṇe tapasoஉdhi jāto vanaspatistava vṛkṣoஉtha bilvaḥ tasya phalā ni tapasānu dantu māyānta rāyāśca bāhyā a lakṣmīḥ upaitu māṃ devasakhaḥ kīrtiśca maṇi nā saha prādurbhūtoஉsmi rāṣṭreஉsmin kīrtimṛ ddhiṃ dadādu me kṣutpi pāsāma lāṃ jyeṣṭhāma lakṣīṃ nā śayāmyaham abhū timasa mṛddhiṃ ca sarvāṃ nirṇu da me gṛhāt gandhadvārāṃ du rādharṣāṃ nityapu ṣṭāṃ karīṣiṇī m īśvarīg ṃ sarva bhūtānāṃ tāmihopa hvaye śriyam mana saḥ kāmamākūtiṃ vācaḥ satyama śīmahi paśūnāṃ rūpamanya sya mayi śrīḥ śra yatāṃ yaśa ḥ kardame na pra jābhūtā mayi sambha va kardama śriya ṃ vāsaya me kule mātara ṃ padmamāli nīm āpa ḥ sṛjantu snigdāni ciklīta va sa me gṛhe ni ca devīṃ mātaraṃ śriya ṃ vāsaya me kule ārdrāṃ puṣkari ṇīṃ puṣṭiṃ suvarṇām he mamālinīm sūryāṃ hiraṇma yīṃ lakṣmīṃ jāta vedo ma āva ha 25

28 ārdrāṃ yaḥ kari ṇīṃ yaṣṭiṃ piṅgalām pa dmamālinīm candrāṃ hiraṇma yīṃ lakṣmīṃ jāta vedo ma āva ha tāṃ ma āva ha jāta vedo lakṣīmana pagāminī m yasyāṃ hira ṇyaṃ prabhū taṃ gāvo dāsyoஉśvā n, vindeyaṃ puru ṣānaham oṃ mahādevyai ca vidmahe viṣṇupatnī ca dhīmahi tanno lakṣmīḥ pracodayā t śrī-rvarca sva-māyu ṣya-māro gyamāvī dhāt pava mānaṃ mahīyate dhānyaṃ dhanaṃ paśuṃ bahupu tralābhaṃ śatasa ṃvatsaraṃ dīrghamāy u ḥ oṃ śāntiḥ śāntiḥ śānti ḥ 26

29 DURGA ASHTOTTARA SATA NAMAVALI oṃ durgāyai namaḥ oṃ śivāyai namaḥ oṃ mahālakṣmyai namaḥ oṃ mahāgauryai namaḥ oṃ caṇḍikāyai namaḥ oṃ sarvaṅñāyai namaḥ oṃ sarvālokeśyai namaḥ oṃ sarvakarma phalapradāyai namaḥ oṃ sarvatīrdha mayāyai namaḥ oṃ puṇyāyai namaḥ 10 oṃ deva yonaye namaḥ oṃ ayonijāyai namaḥ oṃ bhūmijāyai namaḥ oṃ nirguṇāyai namaḥ oṃ ādhāraśaktyai namaḥ oṃ anīśvaryai namaḥ oṃ nirguṇāyai namaḥ oṃ nirahaṅkārāyai namaḥ oṃ sarvagarvavimardinyai namaḥ oṃ sarvalokapriyāyai namaḥ 20 oṃ vāṇyai namaḥ oṃ sarvavidhyādi devatāyai namaḥ oṃ pārvatyai namaḥ oṃ devamātre namaḥ oṃ vanīśyai namaḥ oṃ vindhya vāsinyai namaḥ oṃ tejovatyai namaḥ oṃ mahāmātre namaḥ oṃ koṭisūrya samaprabhāyai namaḥ oṃ devatāyai namaḥ 30 oṃ vahnirūpāyai namaḥ oṃ satejase namaḥ oṃ varṇarūpiṇyai namaḥ oṃ guṇāśrayāyai namaḥ oṃ guṇamadhyāyai namaḥ oṃ guṇatrayavivarjitāyai namaḥ oṃ karmaṅñāna pradāyai namaḥ oṃ kāntāyai namaḥ oṃ sarvasaṃhāra kāriṇyai namaḥ oṃ dharmaṅñānāyai namaḥ 40 oṃ dharmaniṣṭāyai namaḥ 27

30 oṃ sarvakarmavivarjitāyai namaḥ oṃ kāmākṣyai namaḥ oṃ kāmāsaṃhantryai namaḥ oṃ kāmakrodha vivarjitāyai namaḥ oṃ śāṅkaryai namaḥ oṃ śāmbhavyai namaḥ oṃ śāntāyai namaḥ oṃ candrasuryāgnilocanāyai namaḥ oṃ sujayāyai namaḥ 50 oṃ jayāyai namaḥ oṃ bhūmiṣṭhāyai namaḥ oṃ jāhnavyai namaḥ oṃ janapūjitāyai namaḥ oṃ śāstrāyai namaḥ oṃ śāstramayāyai namaḥ oṃ nityāyai namaḥ oṃ śubhāyai namaḥ oṃ candrārdhamastakāyai namaḥ oṃ bhāratyai namaḥ 60 oṃ bhrāmaryai namaḥ oṃ kalpāyai namaḥ oṃ karāḷyai namaḥ oṃ kṛṣṇa piṅgaḷāyai namaḥ oṃ brāhmyai namaḥ oṃ nārāyaṇyai namaḥ oṃ raudryai namaḥ oṃ candrāmṛta parivṛtāyai namaḥ oṃ jyeṣṭhāyai namaḥ oṃ indirāyai namaḥ 70 oṃ mahāmāyāyai namaḥ oṃ jagatsṛṣṭyādhikāriṇyai namaḥ oṃ brahmāṇḍa koṭi saṃsthānāyai namaḥ oṃ kāminyai namaḥ oṃ kamalālayāyai namaḥ oṃ kātyāyanyai namaḥ oṃ kalātītāyai namaḥ oṃ kālasaṃhārakāriṇyai namaḥ oṃ yogāniṣṭhāyai namaḥ oṃ yogigamyāyai namaḥ 80 oṃ yogadhyeyāyai namaḥ oṃ tapasvinyai namaḥ oṃ ṅñānarūpāyai namaḥ oṃ nirākārāyai namaḥ 28

31 oṃ bhaktābhīṣṭa phalapradāyai namaḥ oṃ bhūtātmikāyai namaḥ oṃ bhūtamātre namaḥ oṃ bhūteśyai namaḥ oṃ bhūtadhāriṇyai namaḥ oṃ svadhānārī madhyagatāyai namaḥ 90 oṃ ṣaḍādhārādhi vardhinyai namaḥ oṃ mohitāyai namaḥ oṃ aṃśubhavāyai namaḥ oṃ śubhrāyai namaḥ oṃ sūkṣmāyai namaḥ oṃ mātrāyai namaḥ oṃ nirālasāyai namaḥ oṃ nimagnāyai namaḥ oṃ nīlasaṅkāśāyai namaḥ oṃ nityānandinyai namaḥ 100 oṃ harāyai namaḥ oṃ parāyai namaḥ oṃ sarvaṅñānapradāyai namaḥ oṃ anantāyai namaḥ oṃ satyāyai namaḥ oṃ durlabha rūpiṇyai namaḥ oṃ sarasvatyai namaḥ oṃ sarvagatāyai namaḥ oṃ sarvābhīṣṭapradāyinyai namaḥ

32 SREE MAHA LAKSHMI ASHTOTTARA SATA NAAMAAVALI oṃ prakṛtyai namaḥ oṃ vikṛtyai namaḥ oṃ vidyāyai namaḥ oṃ sarvabhūtahitapradāyai namaḥ oṃ śraddhāyai namaḥ oṃ vibhūtyai namaḥ oṃ surabhyai namaḥ oṃ paramātmikāyai namaḥ oṃ vāce namaḥ oṃ padmālayāyai namaḥ (10) oṃ padmāyai namaḥ oṃ śucyai namaḥ oṃ svāhāyai namaḥ oṃ svadhāyai namaḥ oṃ sudhāyai namaḥ oṃ dhanyāyai namaḥ oṃ hiraṇmayyai namaḥ oṃ lakṣmyai namaḥ oṃ nityapuṣṭāyai namaḥ oṃ vibhāvaryai namaḥ (20) oṃ adityai namaḥ oṃ dityai namaḥ oṃ dīptāyai namaḥ oṃ vasudhāyai namaḥ oṃ vasudhāriṇyai namaḥ oṃ kamalāyai namaḥ oṃ kāntāyai namaḥ oṃ kāmākṣyai namaḥ oṃ krodhasambhavāyai namaḥ oṃ anugrahaparāyai namaḥ (30) oṃ ṛddhaye namaḥ oṃ anaghāyai namaḥ oṃ harivallabhāyai namaḥ oṃ aśokāyai namaḥ oṃ amṛtāyai namaḥ oṃ dīptāyai namaḥ oṃ lokaśoka vināśinyai namaḥ oṃ dharmanilayāyai namaḥ oṃ karuṇāyai namaḥ 30

33 oṃ lokamātre namaḥ (40) oṃ padmapriyāyai namaḥ oṃ padmahastāyai namaḥ oṃ padmākṣyai namaḥ oṃ padmasundaryai namaḥ oṃ padmodbhavāyai namaḥ oṃ padmamukhyai namaḥ oṃ padmanābhapriyāyai namaḥ oṃ ramāyai namaḥ oṃ padmamālādharāyai namaḥ oṃ devyai namaḥ (50) oṃ padminyai namaḥ oṃ padmaganthinyai namaḥ oṃ puṇyagandhāyai namaḥ oṃ suprasannāyai namaḥ oṃ prasādābhimukhyai namaḥ oṃ prabhāyai namaḥ oṃ candravadanāyai namaḥ oṃ candrāyai namaḥ oṃ candrasahodaryai namaḥ oṃ caturbhujāyai namaḥ (60) oṃ candrarūpāyai namaḥ oṃ indirāyai namaḥ oṃ induśītulāyai namaḥ oṃ āhlodajananyai namaḥ oṃ puṣṭyai namaḥ oṃ śivāyai namaḥ oṃ śivakaryai namaḥ oṃ satyai namaḥ oṃ vimalāyai namaḥ oṃ viśvajananyai namaḥ (70) oṃ tuṣṭyai namaḥ oṃ dāridrya nāśinyai namaḥ oṃ prītipuṣkariṇyai namaḥ oṃ śāntāyai namaḥ oṃ śuklamālyāmbarāyai namaḥ oṃ śriyai namaḥ oṃ bhāskaryai namaḥ oṃ bilvanilayāyai namaḥ oṃ varārohāyai namaḥ oṃ yaśasvinyai namaḥ (80) oṃ vasundharāyai namaḥ oṃ udārāṅgāyai namaḥ 31

34 oṃ hariṇyai namaḥ oṃ hemamālinyai namaḥ oṃ dhanadhānya karyai namaḥ oṃ siddhaye namaḥ oṃ straiṇa saumyāyai namaḥ oṃ śubhapradāyai namaḥ oṃ nṛpaveśma gatānandāyai namaḥ oṃ varalakṣmyai namaḥ (90) oṃ vasupradāyai namaḥ oṃ śubhāyai namaḥ oṃ hiraṇyaprākārāyai namaḥ oṃ samudra tanayāyai namaḥ oṃ jayāyai namaḥ oṃ maṅgaḷāyai namaḥ oṃ devyai namaḥ oṃ viṣṇu vakṣaḥsthala sthitāyai namaḥ oṃ viṣṇupatnyai namaḥ oṃ prasannākṣyai namaḥ (100) oṃ nārāyaṇa samāśritāyai namaḥ oṃ dāridrya dhvaṃsinyai namaḥ oṃ sarvopadrava vāriṇyai namaḥ oṃ navadurgāyai namaḥ oṃ mahākāḷyai namaḥ oṃ brahma viṣṇu śivātmikāyai namaḥ oṃ trikāla ṅñāna sampannāyai namaḥ oṃ bhuvaneśvaryai namaḥ (108) 32

35 SARASWATI ASHTOTTARA SATA NAMAVALI oṃ sarasvatyai namaḥ oṃ mahābhadrāyai namaḥ oṃ mahamāyāyai namaḥ oṃ varapradāyai namaḥ oṃ padmanilayāyai namaḥ oṃ padmā kṣraiya namaḥ oṃ padmavaktrāyai namaḥ oṃ śivānujāyai namaḥ oṃ pusta kadhrate namaḥ oṃ ṅñāna samudrāyai namaḥ 10 oṃ ramāyai namaḥ oṃ parāyai namaḥ oṃ kāmara rūpāyai namaḥ oṃ mahā vidyāyai namaḥ oṃ mahāpāta kanāśinyai namaḥ oṃ mahāśrayāyai namaḥ oṃ mālinyai namaḥ oṃ mahābhogāyai namaḥ oṃ mahābhujāyai namaḥ oṃ mahābhāgyāyai namaḥ 20 oṃ mahotsāhāyai namaḥ oṃ divyāṅgāyai namaḥ oṃ suravanditāyai namaḥ oṃ mahākāḷyai namaḥ oṃ mahāpāśāyai namaḥ oṃ mahākārāyai namaḥ oṃ mahāṅkuśāyai namaḥ oṃ sītāyai namaḥ oṃ vimalāyai namaḥ oṃ viśvāyai namaḥ 30 oṃ vidyunmālāyai namaḥ oṃ vaiṣṇavyai namaḥ oṃ candrikāyyai namaḥ oṃ candravadanāyai namaḥ oṃ candra lekhāvibhūṣitāyai namaḥ oṃ sāvitryai namaḥ oṃ surasāyai namaḥ oṃ devyai namaḥ oṃ divyālaṅkāra bhūṣitāyai namaḥ oṃ vāgdevyai namaḥ 40 oṃ vasudhāyyai namaḥ 33

36 oṃ tīvrāyai namaḥ oṃ mahābhadrāyai namaḥ oṃ mahā balāyai namaḥ oṃ bhogadāyai namaḥ oṃ bhāratyai namaḥ oṃ bhāmāyai namaḥ oṃ govindāyai namaḥ oṃ gomatyai namaḥ oṃ śivāyai namaḥ oṃ jaṭilāyai namaḥ oṃ vindhyavāsāyai namaḥ oṃ vindhyācala virājitāyai namaḥ oṃ caṇḍi kāyai namaḥ oṃ vaiṣṇavyai namaḥ oṃ brāhmyai namaḥ oṃ brahmaṅñā naikasādhanāyai namaḥ oṃ saudāmānyai namaḥ oṃ sudhā mūrtyai namaḥ oṃ subhadrāyai namaḥ 60 oṃ sura pūjitāyai namaḥ oṃ suvāsinyai namaḥ oṃ sunāsāyai namaḥ oṃ vinidrāyai namaḥ oṃ padmalocanāyai namaḥ oṃ vidyā rūpāyai namaḥ oṃ viśālākṣyai namaḥ oṃ brahmājāyāyai namaḥ oṃ mahā phalāyai namaḥ oṃ trayīmūrtyai namaḥ 70 oṃ trikālaṅñāye namaḥ oṃ triguṇāyai namaḥ oṃ śāstra rūpiṇyai namaḥ oṃ śumbhā surapramadinyai namaḥ oṃ śubhadāyai namaḥ oṃ sarvātmikāyai namaḥ oṃ rakta bījanihantryai namaḥ oṃ cāmuṇḍāyai namaḥ oṃ ambikāyai namaḥ oṃ mānṇākāya praharaṇāyai namaḥ 80 oṃ dhūmralocanamardanāyai namaḥ oṃ sarvade vastutāyai namaḥ oṃ saumyāyai namaḥ oṃ surā sura namaskratāyai namaḥ 34

37 oṃ kāḷa rātryai namaḥ oṃ kalādhārāyai namaḥ oṃ rūpasaubhāgyadāyinyai namaḥ oṃ vāgdevyai namaḥ oṃ varārohāyai namaḥ oṃ vārāhyai namaḥ 90 oṃ vāri jāsanāyai namaḥ oṃ citrāmbarāyai namaḥ oṃ citra gandhā yai namaḥ oṃ citra mālya vibhūṣitāyai namaḥ oṃ kāntāyai namaḥ oṃ kāmapradāyai namaḥ oṃ vandyāyai namaḥ oṃ vidyādhara supūjitāyai namaḥ oṃ śvetānanāyai namaḥ oṃ nīlabhujāyai namaḥ 100 oṃ caturvarga phalapradāyai namaḥ oṃ caturānana sāmrājyai namaḥ oṃ rakta madhyāyai namaḥ oṃ nirañjanāyai namaḥ oṃ haṃsāsanāyai namaḥ oṃ nīlañjaṅghāyai namaḥ oṃ śrī pradāyai namaḥ oṃ brahmaviṣṇu śivātmikāyai namaḥ

38 SHRI DEVI STUTI Yaa Devi Sarva Bhuteshu Vishnu Mayyeti Shabditah Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Yaa Devi Sarva Bhuteshu Buddhi Roopen Sansthita Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Yaa Devi Sarva Bhuteshu Shakti Roopen Sansthita Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Yaa Devi Sarva Bhuteshu Shanti Roopen Sansthita Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Yaa Devi Sarva Bhuteshu Shradhha Roopen Sansthita Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Yaa Devi Sarva Bhuteshu Kanti Roopen Sansthita Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Yaa Devi Sarva Bhuteshu Lakshmi Roopen Sansthita Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Yaa Devi Sarva Bhuteshu Daya Roopena Sansthita Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Yaa Devi Sarva Bhuteshu Tushti Roopen Sansthita Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Yaa Devi Sarva Bhuteshu Matru Roopen Sansthita Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah Chitiroopena ya Krutsnametad vyapya stita jagat Namas Tasyai Namas Tasyai Namas Tasyai Namo Namah 36

39 ASHTALAKSHMI STOTRAM 1. Adi lakshmi: sumanasa vandita sundari madhavi chandra sahodari hemamaye munigana vandita moksha pradayini manjula bhashini vedanute pankaja vasini deva supujita sadguna varshini SAntiyutE jaya jayahe madhusudana kamini Adilakshmi sada palaya mam 2. dhanya lakshmi: ayikali kalmasha nasani kaminivaidika rupini vedamaye ksheera samudra bhava mangala rupini mantra nivasini mantra nute mangaladayini ambujavasini devaganasrita padayute jaya jayahe madhusudana kamini dhanyalakshmi sada palaya mam 3. dhairya lakshmi : jaya vara varshini vaishnavi bhargavi mantra swarupini mantra maye suragana pujita Seeghra phalada jnana vikasini SAstranutE bhava bhaya harini papa vimochani sadhu janasrita padayute jaya jayahe madhusudana kamini dhairya lakshmi sada palaya mam 4. gaja lakshmi: jaya jaya durgati nasani kamini sarva phalaprada SAstramayE ratha gaja turaga padati samavruta parijana mandita lokanute harihara brahma supujita sevita tapa nivarana padayute jaya jayahe madhusudana kamini Sri gajalakshmi sada palaya mam 5. santana lakshmi: ayi khaga vahini mohini chakrini raga vivardhini JNAnamayE guna gana varadhi lokahitaishini saptaswara yuta ganayute sakala surasura deva muneeswara manava vandita padayuge jaya jayahe madhusudana kamini santana lakshmi sada palaya mam 6. vijaya lakshmi: jaya kamalasani sadgati dayini jnana vikasini ganamaye anudina marchita kumkuma dhusara bhushita vasita vadyanute kanakadhara stuti vaibhava vandita Sankara desika manya pade jaya jayahe madhusudana kamini vijaya lakshmi sada palaya mam 7. vidya lakshmi 37

40 pranata sureswari bharati bhargavi SOkavinAsini ratnamaye manimaya bhushana karna vibhushana SAnti samavruta hasyamukhe navanidhi dayini kalimala harini kamya phalaprada hastayute jaya jayahe madhusudana kamini vidyalakshmi sada palaya mam 8. dhana lakshmi: dhimi dhimi dhin dhimi dhindhimi dhindhimi dundubhi nada supurna maye guma guma gunguma gunguma gumaguma Sankha ninada suvadya nute veda puranyitihasa supujita vaidika marga pradarsayute jaya jayahe madhusudana kamini dhanalakshmi sada mam palaya 38

41 LINGASHTAKAM brahmamurāri surārcita liṅgaṃ nirmalabhāsita śobhita liṅgam janmaja duḥkha vināśaka liṅgaṃ tat-praṇamāmi sadāśiva liṅgam 1 devamuni pravarārcita liṅgaṃ kāmadahana karuṇākara liṅgam rāvaṇa darpa vināśana liṅgaṃ tat-praṇamāmi sadāśiva liṅgam 2 sarva sugandha sulepita liṅgaṃ buddhi vivardhana kāraṇa liṅgam siddha surāsura vandita liṅgaṃ tat-praṇamāmi sadāśiva liṅgam 3 kanaka mahāmaṇi bhūṣita liṅgaṃ phaṇipati veṣṭita śobhita liṅgam dakṣa suyaṅña nināśana liṅgaṃ tat-praṇamāmi sadāśiva liṅgam 4 kuṅkuma candana lepita liṅgaṃ paṅkaja hāra suśobhita liṅgam sañcita pāpa vināśana liṅgaṃ tat-praṇamāmi sadāśiva liṅgam 5 devagaṇārcita sevita liṅgaṃ bhāvai-rbhaktibhireva ca liṅgam dinakara koṭi prabhākara liṅgaṃ tat-praṇamāmi sadāśiva liṅgam 6 aṣṭadaḷopariveṣṭita liṅgaṃ sarvasamudbhava kāraṇa liṅgam aṣṭadaridra vināśana liṅgaṃ tat-praṇamāmi sadāśiva liṅgam 7 suraguru suravara pūjita liṅgaṃ suravana puṣpa sadārcita liṅgam parātparaṃ paramātmaka liṅgaṃ tat-praṇamāmi sadāśiva liṅgam 8 liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau śivalokamavāpnoti śivena saha modate 39

ISSN: स ह य स हत Available at Volume 01 Issue 0 May 2015 ह द क वतर न क प रवतर न एम.आर.अय गर (

ISSN: स ह य स हत Available at   Volume 01 Issue 0 May 2015 ह द क वतर न क प रवतर न एम.आर.अय गर ( ह द क वतर न क प रवतर न एम.आर.अय गर (http://www.hindikunj.com/2014/12/the-spelling-of-hindi.html) आज क ह द वणर म ल न न न स र ह. चत र -1 इन वणर म ल ओ म अ,आ,ओ,औ,अ,अ,ख,छ,ण,ध,भ अक षर पर ग र क जए, आज इ ह उस

अधिक जानकारी

Microsoft Word - Geetaa12

Microsoft Word - Geetaa12 The Text अज न उव च एव सततय य भ व पय प सत य च य रम य त ष क य ग व म १ एवम सततय य भ व म पय प सत य च अ प अ रम अ य म त ष म क य ग व म Arjuna uvaacha 1. evan satata-yuktaa ye bhaktaas-tvaam pary-upaasate, ye

अधिक जानकारी

197: प जन-प ठ-प रद प ज प य-म त र-स च Jāpya-Mantra-Sūcī अक षर क म त र :- 35 Akṣarōṁ Kā Mantra:- णम अररह त ण, णम ससद ध ण, णम आइररय ण णम उवज झ य ण,

197: प जन-प ठ-प रद प ज प य-म त र-स च Jāpya-Mantra-Sūcī अक षर क म त र :- 35 Akṣarōṁ Kā Mantra:- णम अररह त ण, णम ससद ध ण, णम आइररय ण णम उवज झ य ण, ज प य-म त र-स च Jāpya-Mantra-Sūcī 1. 35 अक षर क म त र :- 35 Akṣarōṁ Kā Mantra:- णम अररह त ण, णम ससद ध ण, णम आइररय ण णम उवज झ य ण, णम ल ए सव वस ह ण Ṇamō arihantāṇaṁ, ṇamō sid'dhāṇaṁ, ṇamō ā'iriyāṇaṁ Namō

अधिक जानकारी

Lalita Sahasranama Stotram Sanskrit PDF

Lalita Sahasranama Stotram Sanskrit PDF ल लत सह न म त { ल लत सह न म त } य स अ य ल लत सह न म त म ल म य व श य दव द वत ऋषय अन ट छ द ल लत परम वर द वत म भवक ट त ब ज म यक ट त श त श तक ट त क लक ल लत मह प रस दर - स द स र च ततफल व यथ जप व नय ग य न स

अधिक जानकारी

Microsoft Word - Chapter 7_ Dnyana Vidnyana Yoga_July 28_2008

Microsoft Word - Chapter 7_ Dnyana Vidnyana Yoga_July 28_2008 भगव न उव च अथ न व नय ग न म स म ऽ य म य आस मन प थ य गम य न मद य अस शयम सममम म म यथ स तत ण ७-१ श श उ र English ह मर ठ भगव न उव च म य आस मन प थ य गम य न मद य अस शयम सममम म म यथ स तत ण Shree Bhagavaan Uvaacha

अधिक जानकारी