śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī ý vedāntācāryavaryo me sannidhattāṃ sadā hṛdi ý ý sevā śrī śrīnivās

इसी तरह के दस्तावेज
Microsoft Word - Geetaa12

॥ माता अमृतानन्दमयी अष्टोत्तरशतनामावली ॥ .. mAtA amRitAnandamayI aShTottara shata nAmAvali .. amritanandamayi108.pdf

॥ श्रीशिर्डीसांई अष्टोत्तरशतनामावली ॥ .. Shri Shirdi Sai Baba aShTottara shatanAmAvali .. shirdisai108.pdf

ISSN: स ह य स हत Available at Volume 01 Issue 0 May 2015 ह द क वतर न क प रवतर न एम.आर.अय गर (

॥ देवी उपनिषत् ॥ .. Devi Upanishad .. devi.pdf

श्रीचामुण्डास्तोत्रम्

॥ अवधूतोपनिषत् ॥ .. Avadhuta Upanishad .. avadhuta.pdf

॥ श्रीलक्ष्मीनारायणकवचम् ॥ .. shrIlakShmInArAyaNakavacham .. lakShmInArAyaNakavacham.pdf

॥ ताराशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम् ॥ .. Tarashatanamastotra from Brihannilatantra .. tArAshatanAmastotrambRRihannIla.pdf

PowerPoint Presentation

1. न र द श: न म ल ख त स ख य श र म क व एक पर द ग त ह 2 P a g e ग त पर द ज ञ त कर 26, 37, 50, 63, 82 A. 26 B. 37 C. 82 D. 63 E. इ म स क ई ह 2. न र द श:

1 P a g e

11_0549_02_2017_ indd

03_0549_01_2017_ indd

Microsoft Word - Chapter 7_ Dnyana Vidnyana Yoga_July 28_2008

॥ श्रीरुद्रप्रश्नः ॥ .. rudram (praise of Lord Shiva) and chamakama .. rudram.pdf

To No.M-11014/2(45)/ /MSS(IM) Government of India Ministry of Textiles Office of Development Commissioner (Handicrafts) Block No.7, R.K.Puram Ne

॥ ईश्वरप्रतिपत्तिप्रकाशः ॥ .. Ishvarapratipattiprakasha .. IshvarapratipattiprakAsha.pdf

AOF NRI_Hindi Translation_CORRECTED_ _StoryWorld.cdr

jktLFkku uxjikfydk fof/k;ka ¼fujlu vkSj iqu%izorZu½

HH3910T-0000DCRC.XLS

ह प क 070 सम च र म डय, प क रत और क शन 1. धर, वजयद, स प. समक ल न ह प क रत / स प दक: वजयद धर. - नई द : स म यक क शन, प.; 22 स.म. ISBN :

197: प जन-प ठ-प रद प ज प य-म त र-स च Jāpya-Mantra-Sūcī अक षर क म त र :- 35 Akṣarōṁ Kā Mantra:- णम अररह त ण, णम ससद ध ण, णम आइररय ण णम उवज झ य ण,

॥ दशोपनिषद्रहस्यम् ॥

Shri Gajanan maharaj Vastu vidhi

PowerPoint Presentation

॥ अद्वैतरसमञ्जरी ॥ .. Advaita-rasa-manjari .. advaitarasamanjari.pdf

PowerPoint Presentation

प्रतिलिपि:

śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī ý vedāntācāryavaryo me sannidhattāṃ sadā hṛdi ý ý sevā śrī śrīnivāsarāghavārya mahādeśika viracitā ý ý ý ý This document has been prepared by Sunder Kidambi with the blessings of śrī raṅgarāmānujamahādeśikan His Holiness śrīmad āṇḍavan of śrīraṅgam This was typeset using L A TEX and the skt font.

śrīḥ śrīmate rāmānujāya namaḥ ý ý ý ý nṛsiṃhasūrim ācāryaṃ nṛsiṃhaṃ paradaivatam ý prāpyaprāpakabhāvena prapadye paravānaham ý ý bhaktatrāṇaparāyaṇatvam atulaṃ bhakteṣu sandarśayan sthūṇābhedanakarmaṇāpi ghaṭayan divyāṃ dayām arbhake ý vyāptiñca svayameva sādhunivahe sarvatra sannādayan devaḥ śrīnṛhariḥ madīyahṛdaye jejīyatāṃ santatam ý ý 1 ý ý vedānāmapi gocaro na bhagavān vedairhi vedyo hariḥ bhedenāsuraveśmani pramuditaḥ staṃbhasya sākṣāt abhūt ý dṛṣṭvā tṛptim avāpuḥ adbhutavapuṃ kopena saumyaṃ kṣaṇāt prāptuṃ taṃ prayatasva mānasa mama prītyā samīcyā sadā ý ý 2 ý ý prahlādaḥ parabhaktiyogamahitaḥ prahlādayan mānasaṃ sarveṣūttamatāmavāpya nṛhariṃ sākṣācca kurvan svayam ý pūrṇassan paramaṃ prapadya dharaṇāvānandamatyujvalaṃ tvaṃ cāśvāśraya tādṛśaṃ narahariṃ he mānasādya sthiram ý ý 3 ý ý sādhūnāṃ parirakṣaṇāya duritadhvaṃsāya saddharmiṇāṃ dharmasya sthitaye ca janma labhate yadyadyadā pekṣitam ý satyaṃ jñānamanantamujjvalatarāprapatti dot com

nandaṃ sadā nirmalaṃ tad brahma svayam udbabhūva jagatāṃ kṣemāya siṃhānanam ý ý 4 ý ý bhṛtyaṃ rakṣitum udyato bahuvidhāṃ rītiṃ varasya smaran divyaṃ cāpi sudarśanaṃ pihitavān brahmoktisaṃmānanaḥ ý bhaktaṃ bhṛtyam anantaśobhanaguṇārāmaṃ kiśoraṃ paraṃ gāḍhāśleṣavidhānasaubhagamidaṃ saudarśanaṃ te vapuḥ ý ý 5 ý ý prahlādāvanasaṃbhṛtena vapuṣā divyena sevāṃ diśan śrīlakṣmīnarakesarī vitanutāt śreyāṃsi bhūyāṃsi me ý yena vyāptamidaṃ samastabhuvanaṃ yassannidhatte sadā tasmādanyamaho śrayeya śaraṇaṃ kavā kathaṃ vā manaḥ ý ý 6 ý ý vaikuṇṭhe bahuśobhane maṇimayaistaṃbhaissahasrairyute sacvonmeṣasamiddhyamānasubhage paryaṅkavarye sadā ý rājadbhāskarakoṭitulyarucinā sakāśamānaḥ prabhuḥ duṣṭe tāmasadānavasya sadane jāto hi māṃ rakṣitum ý ý 7 ý ý staṃbhaḥ kinnu cakāra bhavyasukṛtaṃ yaḥ cetanāvāñcitaḥ tiṣṭhanneva samastalokaśaraṇaṃ yo sūta siṃhānanam ý nāyaṃ dārumayo na copalamayaḥ staṃbho na vā mṛnmayaḥ nūnaṃ śrīnarasiṃhajanmanilayo vaidūryavaryātmakaḥ ý ý 8 ý ý www.prapatti.com 2 Sunder Kidambi

jātaḥ staṃbhavaraṃ babhañja nṛhariḥ ciccheda vakṣassthalaṃ bhaktatrāṇakṛtakṣaṇasya nikhilaṃ krūratvidaṃ ceṣṭitam ý utsaṅge pitaraṃ nidhāya hṛdayaṃ nirbhidya putraṃ paraṃ śāntena svayam āliliṅga subhagaṃ vakṣaḥ sthalenādbhutam ý ý 9 ý ý prahlāde naratāṃ nirīkṣya naratāṃ tatyāja naiva svayaṃ tattāte mṛgatāmudīkṣya mṛgatām aṅgīcakārānane ý rūpavyākaraṇaṃ samastajagatāṃ yatkṛtyamāhurbudhāḥ tadrūpaṃ na tṛgasya naiva manujasyetyadbhutaṃ dṛśyate ý ý 10 ý ý nāstītyāha pitā tadasti bhuvane sarvatra putro vadat syāccet dṛṣṭipathaṃ na yāti bhagavān prapaccha kasmāditi ý etāvadvirate hiraṇyakaśipau naiva prabhussaṃbhavet putraṃ hantum athodyato danusutaḥ tasmāddhi jajñe hariḥ ý ý 11 ý ý sarvavyāptim uśanti daivatavare nārāyaṇe paṇḍitāḥ sarvāntaryamanena tādṛśamiti prājñā hi niścinvate ý sthāṇau jñānayute tathaiva hi jaḍe dravye ca sattāṃ hareḥ vyaktiṃ darśayati sma sādhu tanavai tasmai namasyā imāḥ ý ý 12 ý ý kopaḥ kañcana dhikkarāti karuṇā corīkarotītarāṃ netraṃ tāmasaraktamāṃsalamato www.prapatti.com 3 Sunder Kidambi

divyāravindojjvalam ý hastau pāṭanasaṅginau paṭutarāvāśleṣasuvyāpṛtau tāte tattanaye vihārasaraṇiḥ divyā nṛsiṃhasya naḥ ý ý 13 ý ý putraṃ nāśayituṃ yadā pravavṛtte santaṃ svakaṃ daityarāṭ dhūrtaṃ taṃ nijaghāna daivatavaraḥ śrīmān nṛsiṃho hariḥ ý bhetavyaṃ na kadā pi sādhubhiridaṃ viśvasya tacchāsanaṃ sthātavyaṃ parabhaktiyogabharitaiḥ kṣemāya yogāya ca ý ý 14 ý ý divya janma tathaiva karma manujā jānītha yūyaṃ mametyāha śrīyadupuṅgavaḥ karuṇayā tatsatyam īkṣāmahe ý sthūṇātaḥ katham udbhavaḥ ditisutadhvaṃsaḥ kathaṃ vā drutaṃ saumyakrauryasamanvayaḥ kathamivaikasmin kṣaṇe jāyatām ý ý 15 ý ý staṃbhaṃ svena vinirmitaṃ maṇimayaṃ niścitya tenojjhitaṃ garvāt yarvaṃpitāmahādivinutaṃ gūḍhaṃ na vettuṃ kṣamaḥ ý dhikkurvan tanayaṃ ca bhīṣaṇavacoguṃphairbalādardayan durdarśaṃ hi dadarśa divyapuruṣaṃ yādṛcchikaṃ daivatam ý ý 16 ý ý kinte sadma hare! hiraṇyakaśipoḥ staṃbho na jānāsi kiṃ! bhagnaḥ kiṃ na punaḥ surārirapi tatyāja svayaṃ jīvitam ý tasmāt puṇyatame vasāmi sadane tasyaiva kiṃ nocitaṃ! www.prapatti.com 4 Sunder Kidambi

prahlādaḥ paramāprayo hi vasati śreṣṭhaṃ tataḥ kiṃ gṛham ý ý 17 ý ý viśvaṃ rakṣitum udyatena vidhinā datte vare dānavaḥ viśvaṃ sacvavivarjitaṃ vihitavān dharmaṃ jaghāna svayam ý dharmo bhāgavatāparādhanicayo rūpaṃ nṛsiṃhātmanā dhṛtvā taṃ nijaghāna bhūriyaśase dharmāya tasmai namaḥ ý ý 18 ý ý dūrīkartumanā hiraṇyakaśipuṃ dūrīcakāra śriyaṃ sā tvajñātavinigrahā sakaruṇā guptyai kadācit bhavet ý tannāmnyeva hiraṇyamastyabhimatistasyā api syāditi nūnaṃ yoganṛsiṃharūpam abhajat vande dbhutaṃ daivatam ý ý 19 ý ý vṛttiṃ kalpitavān kṣaṇena jagatāṃ dharmasya conmūlakaṃ hatvā tvaṃ nṛhare nabhaścaragaṇān bhūyo pi susthān vyadhāḥ ý svaṃ svaṃ bhāgam avāpya śobhanadhiyo bhūyastarāṃ khecarāḥ nirbhīkāssukhamāpnuvan mama vibho śāntiṃ vidhatsvādarāt ý ý 20 ý ý vedhā nirvṛtimāpa pākadamano bhūtiṃ parāṃ yoginaḥ siddhiṃ sattapasāṃ prasūtim abhajan puṣṭiṃ tapasyādhanāḥ ý sarve kiṃpuruṣā mahāpuruṣatāṃ vidyāśca vidyādharāḥ gandharvāśśubhagānanaipuṇamaho kiṃ kiṃ na sādhyaṃ hare ý ý 21 ý ý www.prapatti.com 5 Sunder Kidambi

kopaśśantimayo ravaḥ ṣutimayo deho nukaṃpāmayaḥ vīkṣā dharmamayī manaḥ priyamayaṃ śrotre vivitsāmaye ý śvāsāstoṣamayāḥ karau sumamayau jihvā sudhāmayyapi jñānānandamayaṃ bhajāmi nṛhariṃ rakṣāmayaṃ daivatam ý ý 22 ý ý yena tvaṃ suravairiṇaṃ nihatavān śiśleṣa yenārbhakaṃ yenaivābhayam āśriteṣu nidadhe dadhre ca yenācalaḥ ý padmaṃ yena dhṛtaṃ dhṛtā ca hariṇī padmā subhūtyai satāṃ so yaṃ rakṣaṇadīkṣitastava karo māṃ rakṣatādanvaham ý ý 23 ý ý duḥ khaṃ durdharam anvabhāvi śiśunā bhūyastarāṃ durvacaṃ tatrodāsi kutaḥ tvadīyanidhane kiṃ nānutāpastava! ý svīyenaiva balena dānavasutaḥ saṃrakṣitaścet vayaṃ kāṃ śaktiṃ parabhaktirūpamahitāṃ śraddhadhmahe kathyatām ý ý 24 ý ý siṃhastvaṃ girikandareṣu vasati saṃprāpya sammodase staṃbhe tāmasasadmani sthirataraṃ sthātuṃ kathaṃ prābhavaḥ ý staṃbhaṃ taṃ tarasā prapīḍya danujaprāṇāṃśca kolāhalāt modaṃ sādhujane tanoṣi bhagavan saṃrakṣa mām arbhakam ý ý 25 ý ý siṃhāssanti vane girau ca gahane tuṅge svatanvā mṛgāḥ gulme śailapade janistu viditā www.prapatti.com 6 Sunder Kidambi

teṣāṃ nisargocitā ý jātastvaṃ narakesarī maṇimayastaṃbhāt gṛhe reḥ prabho sarveṣveva tato caleṣu dadṛśe nārāyaṇaḥ kesarī ý ý 26 ý ý vaikuṇṭhe pralaye ca nīrabharite kṣīrobudhau vā satāṃ svānte parvatamūrdhasu śrutigirāṃ cūḍāpade bhūtale ý sandhyāyāṃ śaraṇāgatārtidalane prahlādanāmoddhṛtau bhaktānāṃ parito vibhāsi bhagavan śrīman nṛsiṃha prabho ý ý 27 ý ý ekaṃ tvaṃ vyahano hiraṇyakaśipuṃ prahlādahiṃsolbaṇaṃ saṅkhyātuṃ ca na pārayermama kṛte jānīhi na tvaṃ kṣamaḥ ý tāvantīha vasanti puṣkalatayā pāpānyasaṅkhyāni me prājñānāṃ paribhāvakāni bhavato bhīṣākarāṇyapyaho ý ý 28 ý ý dṛṣṭaṃ naiva ca viśrutaṃ bhagavataste rūpam atyadbhutaṃ jāyā te nijagāda naiva nikaṭe yāti sma yā bhītitaḥ ý tad bhavyaṃ vapurātanotu jagatāṃ bhadrāṇi nityārni no brahmeśānamukhairyadeva bahudhā saṃsevitaṃ śāśvatam ý ý 29 ý ý paśyemādbhutarūpam añjalibharā jīvema bhūyastarāṃ nandāmādbhutaceṣṭitena nṛharermodāma divyāssamāḥ ý dāsāstasya bhavāma sādhu śṛṇavāmānandavṛttādikaṃ www.prapatti.com 7 Sunder Kidambi

prabrūmaśśaradaḥ śataṃ bhagavato- jītā vayaṃ syāma ca ý ý 30 ý ý divyāyādbhutakarmaṇe ditimutadhvaṃsodyatāyāniśaṃ bhavyāya priyakāriṇe bhagavate śāntoditāyātmane ý vaikuṇṭhāya nṛsiṃharūpavahanāyānandasandāyine prahlādapriyasaṃbhavāya mahase tubhyaṃ namasyā imāḥ ý ý 31 ý ý stotraṃ tu kiṃ yate mayā capalataḥ kiṃ tena duṣṭo smyahaṃ tuṣṭaśceta kathamapi anantavibhavo dhanyo bhaveyaṃ dhruvam ý jñānaṃ saṅkucita mameti viditaṃ kṣodakṣamaṃ neti cet hantāhaṃ paritoṣamemi bhagavan kācinna hānirmama ý ý 32 ý ý bāhyāḍaṃbaralokanena bahavo bhrāmyanti vijñāninaḥ bāhyāḍaṃbaramapyanantamahima! tvaṃ svīkaroṣi dhruvam ý tenaivāsuranāyako pi nidhanaṃ saṃprāpitastatkṣaṇāt hitvā ḍaṃbarajālamāśu nṛhare vātsalyato rakṣa mām ý ý 33 ý ý kvāhaṃ mandamatiḥ nṛsiṃhavibhavaḥ kvetīva cintā na me bhītyā caiva likhāmi naiva parito vācā spṛśāmīśvaram ý dhūrtatvaṃ mama jāgarūkamaniśaṃ syānmūrkhatā bālatā ratnebhayo pi yathā daro bhavati tatpeṭyāṃ tathā matstutau ý ý 34 ý ý www.prapatti.com 8 Sunder Kidambi

asmākaṃ tu sudarśanaṃ ditisutasyādaśarnaṃ tattvataḥ prahlādena viśiṣṭatā narahareretaddhi saṃbhidyate ý prāyaste puratassudarśanamayaṃ rūpaṃ tato dṛśyate tāvatkaṃ mahadulbaṇaṃ kathamiva prāpyaṃ rathāṅgena te ý ý 35 ý ý kiṃ brūyāṃ tava vaibhavaṃ narahare! kāṃ vā saparyāṃ hitāṃ kartuṃ saṃprati sarvadeva subhagāṃ tvattoṣiṇīṃ sanmatām ý sarvatra tvamasīti rūpitamidaṃ tattvaṃ yadi svīkuru prāyaḥ preṣṭhatamaṃ tathā nyadapi vā prītyā kṛtārthaṃ kuru ý ý 36 ý ý vedātman nṛhare vibhāsi katamaṃ rūpaṃ prapadya śrutau kiṃ rūpaṃ namakasya jātu camakasyetyeva saśīyate ý netipratyayavān hiraṇyakaśipuḥ bhāvetaraṃ bhāvayan nāstipratyayagocaraśca camakaṃ tvāmāśraye bhūtaye ý ý 37 ý ý staṃbho bhidyata dānavasya hṛdayaṃ tīkṣṇairnakhairañjasā brahmādvaitavidāṃ vicārasaraṇiḥ tūrṇaṃ tu cūrṇīkṛtā ý dhvastāhammatirāśu pāmarajane nādena niryāpito garvastena vibhedayādya nṛhare matpāparāśiṃ kṣaṇāt ý ý 38 ý ý mātā tvaṃ nṛhariḥ nacaiva vidito bhedaḥ pumān strīti vā vakṣobhedanakarmaṇā dṛḍhatayā www.prapatti.com 9 Sunder Kidambi

jāne pumāṃsaṃ param ý sākṣīṃ tākiṅkakesarī mama guruḥ tvāmāha siṃhīṃ parāṃ na strī naiva pumāniti prathayituṃ syācceṣṭitaṃ te dbhutam ý ý 39 ý ý mātā tvaṃ nahi meyatāmupagataḥ smṛtyā hi meyaṃ jaguḥ sthūṇā mānam abhūt mito hi bhavanastaṃbhaikadeśe dhruvam ý mātṛtvaṃ vyavṛṇoḥ nijārbhakakṛte vātsalyasandhukṣitaḥ tattātasya tu māpako bhavasi cet kliṣṭaṃ samastaṃ prabho ý ý 40 ý ý prājñastvāṃ paricinvate narahariṃ vaikuṇṭhakaṇṭhīravaṃ manye te naratāṃ kadācidapi te necchantyakasmādapi ý vaikuṇṭho harireva tasya nilayo loko tha deśo pi vā vaikuṇṭhīyaharirbhavedapi kathaṃ jñātuṃ pragalbhā vayam ý ý 41 ý ý staṃbhāt udbhava āśu nāśanamarerbālasya saṃlālanaṃ yogaḥ paṅkajayā viśiṣṭahasanaṃ cakadibhirdarśanam ý sadmanyadhvani mānase sumanasāṃ sadvartanaṃ sarvadā smartṛṇāṃ paramādbhutaṃ ca nikhilaṃ vṛttaṃ nṛsiṃhaṃ prabho ý ý 42 ý ý sandhyāṃ tvāṃ paricinvate sukṛtinaḥ sandhyoditaṃ daivataṃ sandhānaṃ jagatāṃ nṛsiṃhavapuṣā samyak tvayā sūcitam ý sandhyā tvaṃ samabhūrhiraṇyakaśipossāyantanī tatsute www.prapatti.com 10 Sunder Kidambi

prācī madviṣaye vibhāsi bhagavan mādhyandinīti dhruvam ý ý 43 ý ý siṃhatvaṃ naratobhayaṃ tvayi vayaṃ prekṣāmahe bhāgyataḥ kāntāre naragandhamātrarahite śaile guhābhiryute ý svairaṃ sañcaraṇaṃ tava priyatamaṃ jānāmi siṃhocitaṃ kiṃ te na svadate naratvasubhagaṃ maccittasaṃśīlanam ý ý 44 ý ý doṣāṇāṃ nilayo hiraṇyakaśipurdoṣān guṇānāṃ nidhau dadhyau svīyasute pi hanta bhavatīvātyantahiṃsro bhavat ý doṣaṃ taṃ parikalpya kāraṇatayā jātaḥ pradoṣe svayaṃ duṣṭaṃ dhvaṃsitavān tayaiva vṛjinadhvaṃsaṃ vidhatsvādya me ý ý 45 ý ý rāme rañjitamānase ratikare divyātmanāmanvaha sākṣānmanmathamanmathe rasamaye kṛṣṇe ca dṛggocare ý rūpaṃ te paramaṃ saṭādisahitaṃ saiṃhaṃ sadā bhīṣakaṃ kasmāt vīkṣitum utsukāḥ pratidinaṃ jāne na te vaibhavam ý ý 46 ý ý siṃhastvaṃ nahi sevyase vanacaraissiṃhaistathā nyairmṛgaiḥ tvām atyantavilakṣaṇaṃ visadṛśaṃ jñātvā dravantyeva te ý sevante munayastathaiva yatayo jñātvā paraṃ pūruṣaṃ tasmādādaramātanoṣi nṛhare savavine sāṃpratam ý ý 47 ý ý www.prapatti.com 11 Sunder Kidambi

cintātītavibhūtikasya bhavataḥ tattvaṃ mahānto jaguḥ cintya sādhu vicitrarūpaguṇakarmādyairvariṣṭhairapi ý niścintā iha sañcarema bahudhā saṃsevamānāḥ prabho tvām atyadbhutamūrtibhirnavanavābhirbhrājamānaṃ girau ý ý 48 ý ý prāhlādī paramā nacāsti bhagavan bhaktistvayi stheyasī prājñānām anuvartanaṃ ca nahi me saṃpadyatāṃ kiṃ nu me ý devī sā karuṇā na cāsti yadi te kā vā gatissambhavet māmārādava mandamapyatitarāṃ śrīmannṛsiṃhārbhakam ý ý 49 ý ý stotuṃ na prabhavāmi mandadhīkṣaṇo jānāmi caitat dhruvaṃ nunnaḥ sārthakatāṃ kaḍomi vacasāṃ dvitrākṣarāmreḍanāt ý vācā tvaṃ pīratuṣyasīti viditaṃ majjalpanaṃ svīkuru śreyassantatimādareṇa paṭhatām etaṃ stavaṃ śrīhareḥ ý ý 50 ý ý ātreyaḥ kavivādisiṃhagurūrā- ṭsevārato bhūtaye bhaktyā śrīnidhirāghavassumanasāṃ sevātmikām ātanot ý mālolo madhusūdano madhumayī mātā tayā bhārgavī mānyo vedaśiro guruśca muditāḥ prītābha vantvanvaham ý ý 51 ý ý ý ý iti saṃpūrṇā ý ý www.prapatti.com 12 Sunder Kidambi