श्र् r घवे द्र कवचम् कवच r घवे द्रस्य यत् द्रस्य मः त्मन वक्ष्य् मि गुरुवर्यस्य v छित् र्थप्रद् यकम् 1 षिरस्य् प्पण् c र्य छ दोस्नुष् उप् प्रक् r

इसी तरह के दस्तावेज
ISSN: स ह य स हत Available at Volume 01 Issue 0 May 2015 ह द क वतर न क प रवतर न एम.आर.अय गर (

Reasoning (Hindi) RRB PO Mains Memory Based 2017 Directions (1-5): न म ल ख त ज क र क ध य प र वक अध यय क जजए और च द ए गए प रश क उत तर जजए आठ व यजतत P,

Microsoft Word - Geetaa12

AOF NRI_Hindi Translation_CORRECTED_ _StoryWorld.cdr

Microsoft Word - Videha_15_03_08_Tirhuta.docx

घ ण -जन त अपर ध और उसक र प र ट क स कर (Hate Crime and how to report it Hindi) घ ण -जन त अपर ध क ल कर च प न ब ठ

Microsoft Word - Committee_

प्रतिलिपि:

¾r r ghave dra kavacam kavaca r ghave drasya yat drasya mah tmana वक्ष्य् मि गुरुवर्यस्य v छित् र्थप्रद् यकम् 1 षिरस्य् प्पण् c र्य छ दोस्नुष् उप् प्रक् र्तितम् देवत् श्र् r घवे द्रगुरुरिष् र्थसिद्धये 2 अष् ओत्तरशत जप्य भक्तियुक्तेन चेतस् उद्यत्प्रद्योतनद्योतभर्मकार्म् सने स्थितम् 3 एद्यखद्योतनद्योतप्रत् प r मम् नसम् dh तक् ½ यवसन तुलस् h रवक्षसम् 4 dorda avilasadda akama aluvir jitam abhaya j² namudr k½am l ¾ lakar bujam 5 yog drava dyap d bja r ghave draguru bhaje शिरो रक्षतु मे नित्य r घवे द्रोस्खिलेष् ada 6 p p drip ane vajra ke¾ n रक्षतु मे सद् क्षम् सुरगण् dh शो मुख रक्षतु मे गुरु 7 हरिसेव् लब्धसर्वस पत्फ् ल मम् वतु देवस्वभ् वोस्वतु मे d शौ तत्त प्रदर्शक 8 Sri Raghavendra Kavacham Page 1

i½ aprad ne kalpadru श्रोत्रे श्रुत्यर्थबोधक भव्यस्वरापो मे n s जिह्व् मेस्वतु भव्यक् t 9 स्य रक्षतु मे दु खतालस gh ग्निचर्यक सुखधैर्य् दिसुगुणो भ्रुवौ मम सद् स्वतु 10 ओष् हौ रक्षतु मे सर्वग्रहनिग्रहशक्तिम् n उपप्लवोदधेस्सेतुर्द t n रक्षतु मे सद् 11 निरस्तदोषो मे p तु कपोलौ सर्वप् लक निरवद्यमः वेष क ह मेस्वतु सर्वद् 12 कर्णमाले तु प्रत्यर्थिमाकत्व् करव् ±a मम बहुव् दिजय् p तु हस्तौ सत्तत्त्वव् दक् t 13 करौ रक्षतु मे vidvatparij²eyavi¾e½av n v ग्वैखर् भव्यशेषजय् वक्षस्थल मम 14 सत् स t नस पत्तिभक्ति j² n दिव् द्धिक् t स्तनौ रक्षतु मे नित्य शर् r वद्यः निक् t 15 पुण्यवर्धनप् d ब्ज् भिषेकजलस चय n भि रक्षतु मे p र्श्वौ द्युनद् तुल्यसद्गुण 16 p ½ अ रक्षतु मे नित्य t पत्रयविन् शक् t क इ मे रक्षतु sad va dhy satputrad yaka 17 Sri Raghavendra Kavacham Page 2

jaghana mesvatu sad vya gasva gasam ddhik t guhya रक्षतु मे p पग्रः रिष् अविन् शक् t 18 भक्त् घविध्व सकरनिजमार्तिप्रदर्शक मार्तिम् np tu me roma r ghave dro jagadguru 19 sarvata trasvata trossau j nun me sadr vatu ja ghe रक्षतु मे नित्य श्र् मध्वमतवर्धन 20 विजय् द्रकर् ब्जोत्थसुध् द्रवरपुत्रक गुल्फौ श्र् r घवे द्रो मे यतिर् सर्वद् स्वतु 21 p दौ रक्षतु मे सर्वभयः r k p निधि j² नभक्तिसुपुत्र् युर्यश श्र् पुण्यवर्धन 22 करप् d गुल् सर्व् मम् वतु जगद्गुरु प्रतिव् दिजयस्व् तभेदचिह्न् दरो गुरु 23 नख् नवतु मे सर्व् n सर्वश् स्त्रविश् रद अपरोक्ष् k तश्र् ¾a pr cy दिशि सद् स्वतु 24 स दक्षिणे c वतु m समुपेक्षितभ् वज अपेक्षितप्रद् t ca prat cy mavatu prabhu 25 day d k½i³yavair gyav kp avamukh kita sadod cy mavatu m ¾ p nugraha¾aktim n 26 Sri Raghavendra Kavacham Page 3

निखिले द्रियदोषघ्नो मः नुग्रहक् द्गुरु अधश्चोर्ध्व c वतु m मष् क्षरमनादितम् 27 त्म् त्म् y घर् शिघ्नो m रक्षतु विदिक्षु ca catur³ ca pumarth n d t pr ta sad svatu 28 sa gamrevatu m nitya tattvavitsarvasaukhyak t madhy hne:'gamyamahim m रक्षतु मः यश् 29 m तपोतप्र् णद् t s y ह्ने m सद् स्वतु वेदिस्थपुरुषोज्ज् v ni¾ the p tu m guru 30 vahnistham likoddhart vahnit p tsad svatu samagra k vy khy t gururme विषयेस्वतु 31 k t र्रेवतु m नित्य bh अ (bh ष्य) स ग्रहक् द्गुरु सुध् परिम ओद्धर्त् सु (स्व)च्छ दस्तु सद् स्वतु 32 r जचोरविषव्य् dhiy dovanyam g dibhi apasm r pahart na ¾ stravitsarvad svatu 33 gatau sarvatra m p तापनिषदर्थक् द्गुरु ग्व्य् ख्य् नक् d c र्य स्थितौ रक्षतु m sad 34 ma tr layaniv s m j gratk le sad svatu ny yamukt val kart svapne rak½atu m sad 35 Sri Raghavendra Kavacham Page 4

m p tu ca drik vy khy kart suptau hi tatta k t suta trad pik kart muktau रक्षतु m गुरु 36 g t र्थस ग्रहकरस्सद् रक्षतु m गुरु श्र् मध्वमतदुग्ध् ब्धिच द्रोस्वतु सद् स्नघ 37 इति श्र् r घवे द्रस्य कवच p पन् शनम् सर्वव्य् धिहर सद्य p वन पुण्यवर्धनम् 38 ya ida pa hate nitya niyamena sam hita ad ½ i pàr³ad ½ i sy de amàkospi v kpati 39 pàr³ yu पार्णस पत्तिभक्ति j² n भिव् द्धिक् t p त्व् v रि नरो येन कवचेन् भिम त्रितम् 40 जः ति कुक्षिग् n rog n guruvaryapras data प्रदक्षिणनमस्क् r n गुरोर्व् d वनस्य य 41 करोति परय् भक्त्य् तदेतत्कवच प हन् प गु काणिश्च pauga a pàr³ go j yate dhruvam 42 शेष् श्च कुष् हपार्व् श्च नश्य त्य् मयर् शय अष् क्षरेण म त्रेण स्तोत्रेण कवचेन च 43 v d वने सन्निहितमभिषिच्य yath vidhi ya tre ma tr k½ar ³ya½ au vilikhy tra prati½ hitam 44 Sri Raghavendra Kavacham Page 5

षो अशैरुपच् रैश्च स पाज्य त्रिजगद्गुरुम् अष् ओत्तरशत् ख्य् भिरर्चयेत्कुसुम् दिभि 45 फलैश्च विविधैरेव गुरोरर्च् प्रकुर्वत n मश्रवणम् त्रेण गुरुवर्यप्रस् दत 46 भातप्रेतपिश् c द्य् विद्रव ति दिशो दश pa hedetattrika nitya gurorv d van tike 47 d pa sa yojya vidy v n sabh su vijay bhavet r jacoramah vy ghrasarpanakr dip an t 48 kavacasya prabh वेण भय तस्य न j यते सोमसार्योपर् g dik le v d van tike 49 kavac ditrika pu³yamappa³ c ryadar¾itam japedya sa dhana putr n bh ry ca sumanoram m 50 j² na bhakti ca vair gya bhukti mukti ca ¾ श्वत् m स प्र् प्य मोदते नित्य गुरुवर्यप्रस् दत 51 इति श्र् मदप्पण् c र्यविरचित श्र् r घवे द्रकवच स पार्णम् Sri Raghavendra Kavacham Page 6